Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२९६
परिशिष्ट-४
१७७
१७८ १७८ १७९
१७९
१७९ १८४
१९२
१९८ १९८ २१६
२१६
२१७
शब्दो विकल्पाज्जायते, विकल्पं चोत्पादयति ।-बौद्धाः अपौरुषेयो वेदः प्रमाणम् ।-मीमांसकाः आगमप्रमाणस्याऽनुमानप्रमाणेऽन्तर्भावः ।-वैशेषिकाः वर्ण आकाशगुणः ।-नैयायिकाः वर्णो नित्यव्यापकद्रव्यरूप: ।-मीमांसकाः वर्ण आहङ्कारिकः । साङ्ख्याः । पररूपेणाऽसत्त्वं विषयाभावात् काल्पनिकम् ।-बौद्धाः एकस्मिन् आश्रये एक एव गुणः ।-पर्यायार्थिकनयः ऋजुसूत्रो द्रव्यार्थिकस्य भेदः ।-जिनभद्रगणिक्षमाश्रमणः ऋजुसूत्रः पर्यायार्थिकस्य भेदः ।-आचार्यसिद्धसेनः नैयायिकदर्शनम् । वैशेषिकदर्शनम् । वेदान्तदर्शनम् । अविद्या ब्रह्माश्रिता ब्रह्मविषयिणी । वेदान्तिविशेषाः अविद्या जीवाश्रिता ब्रह्मविषयिणी ।-वेदान्तवाद्येकदेशिनः साङ्ख्यदर्शनम्। साङ्ख्यदर्शनस्य सङ्ग्रहाभासत्वम् । साङ्ख्यदर्शनस्य व्यवहाराभासत्वम् । चार्वाकमतम् । ताथागतमतम् । नैगमस्य सङ्ग्रहव्यवहारयोरेवाऽन्तर्भावः ।-आचार्यसिद्धसेनः द्रव्यार्थिका नाम-स्थापना-द्रव्यनिक्षेपानेवेच्छन्ति ।-आचार्यसिद्धसेनः द्रव्यार्थिकानां चत्वारोऽपि निक्षेपाः सम्मताः ।-जिनभद्रगणिक्षमाश्रमणः ऋजुसूत्रो नामभावनिक्षेपावेवेच्छति । सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपानिच्छतः । गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः । जीवशब्दार्थज्ञस्तत्राऽनुपयुक्तो द्रव्यजीवः। भविष्यद्देवजीवकारणत्वेन मनुष्यजीवस्य द्रव्यजीवत्वम् ।
२१७ २१७
२१८
२१८
२१९
२२० २२२
२४३
२४४
२४४ २४५
२४७
२५२ २५४
२५४

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342