Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 323
________________ परिशिष्ट-३ जैनतर्कभाषामूल-रत्नप्रभाटीकयोः उद्धृतानि श्लोक-सूत्राणि --- कुसुमाञ्जलिः-३.७ व्याख्या १११ - लघीयस्त्रयस्वविवृतिः-७.२ २२८ - तत्त्वार्थाधिगमभाष्यकारिका-८ २३७ - कुसुमाञ्जलिः-४.४ - कुसुमाञ्जलिः-४.१ - विशेषावश्यक-१५७४ १४२ - साङ्ख्यकारिका-९ २१९ ५६ - विशेषावश्यक-६० २५५ २०१ अन्ये परप्रयुक्तानाम्... अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् । (मूल) अभ्यर्चनादर्हता... अर्थेनैव विशेषो हि निराकारतया धियाम् । अव्याप्तेरधिकव्याप्ते... असतो नत्थि निसेहो... (मूल) असदकरणादुपादान... अस्ति ह्यालोचनाज्ञानम्... अहवा वत्थूभिहाणं... (मूल) आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा । आश्रयत्वविषयत्वभागिनी... इच्छइ विसेसियतरं, पच्चुप्पन्ननओ सद्दो... इन्द्रियार्थसन्निकर्षोत्पन्नं... उज्जुसुअस्स एगे अणुवउत्ते... (मूल) ऋते ज्ञानान्न मुक्तिः। एको भावः सर्वथा येन दृष्टः... एतावानेव लोकोऽयम्... कालात्मरूपसम्बन्धा... चित्तमेव हि संसारो... च्यवमानो न जानाति । ज्ञानस्याऽथ प्रमाणत्वे... ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धरि । तं चिय रिजुसुत्तमयं... ततोऽर्थग्रहणाकारा... (मूल) तस्माद् यत् स्मर्यते तत् स्यात्... (मूल) दव्वट्ठियनयपयडी... धूमाधीर्वह्निविज्ञानम्... (मूल) न ह्येकचक्रो हि रथः प्रयाति । -संक्षेपशारीरक - नियुक्तिः - न्यायसूत्र-१-१-४ - अनुयोगद्वार सूत्र-१४ २१७ २१४ २३२ २४५ २१० १८४ - षड्दर्शनसमुच्चय-८० २२१ १९० २२२ - स्याद्वादरत्नाकर-पृष्ठ ५२ ० oC -विशेषावश्यकभाष्य-२२८ २१४ - तत्त्वार्थश्लोकवार्तिकम् १.१.२२ १६ - श्लोकवार्तिक ३७-३८ -सम्मतितर्क १-४ ११९ २१० १०६ २४३

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342