Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सप्तभङ्गी
१८५
तृतीयभङ्गं निरूपयति
स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः ।
क्रमिकप्रधानभावेन विधिनिषेधोभयविवक्षया 'स्यादस्त्येव स्यान्नास्त्येव सर्व' मिति तृतीयो भङ्ग इत्यर्थः । अयमस्य निष्कर्ष: यदा घटस्य स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वं परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वं च क्रमिकप्रधानभावकल्पनास्पदं भवति, तदा क्रमिकप्रधानभावापन्नकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वों भयप्रकारकघटविशेष्यकबोधजनकवाक्यात्मा तृतीयो भङ्गः । तस्य निरुक्तबोधजनकवाक्यत्वं लक्षणम् ।
प्रथमभङ्गद्वितीयभङ्गाभ्यां केवलकथञ्चिदस्तित्वप्रकारकबोधस्य केवलकथञ्चिन्नास्तित्वप्रकारकबोधस्य च जननम्, तृतीयेन 'एकत्र द्वय ' मिति न्यायेन । यथा 'चैत्रो दण्डी कुण्डली चे'त्यत्र दण्डकुण्डलोभयप्रकारक - चैत्रविशेष्यकबोध एक उपजायते तथा प्रकृतेऽपि । परस्परविशेषणविशेष्यभावापन्नतया तु विधिनिषेधयोरत्र विवक्षैव नाऽस्ति, येन - प्रथमद्वितीयभङ्गाभ्यामविशिष्टयोविधिनिषेधयोर्बोधः, अनेन तु परस्परविशेषणविशेष्यभावापन्नविधिनिषेधबोध - इति वैलक्षण्यमभिधातुं शक्येत । तथाविवक्षायां तु विशेषणस्य गौणत्वं विशेष्यस्य च प्राधान्यं विशिष्टनियतं भवेद्, न तूभयप्राधान्यम् । अभिमतं तु क्रमिकोभयप्राधान्यम् ।
इदं तु स्याद्- एवं कल्पनायां वस्तुनः प्रतिपर्यायं विधिनिषेधौ द्वावेव धर्मों, बोधस्तु प्रकारताभेदनिबन्धनः सप्तविध इति तज्जनका भङ्गाः सप्तेति । न चैतद् न्याय्यम्, प्रतिपर्यायं धर्माणां सप्तविधत्वेन सप्तविधसंशयजिज्ञासामूलकसप्तविधोत्तरवाक्यरूपभङ्गानामिष्टेः, उक्ताभ्युपगमे तु तद्विरोधः । किन्तु
'भागे सिंहो नरो भागे, योंऽशो भागद्वयात्मकः । तमभागं विभागेन, नरसिंहं प्रचक्षते ॥ '
इति वचनाद् नरसिंहात्मिकाऽखण्डव्यक्तिर्नरसिंहाभ्यां भिन्नाऽपि, ताभ्यामेव विभिन्नभागरूपतया कल्पिताभ्यां निरूप्यमाणा नरसिंहबोधे भासते, तथाऽस्तित्वनास्तित्वविलक्षणधर्मविशेषोऽस्तित्वपर्यायमाश्रित्य - घटादिधर्मिणि समस्ति । स एव धर्मः क्रमिकप्रधानभावविवक्षितकथञ्चिदस्तित्वनास्तित्वाभ्यां निरूप्यमाणः तात्पर्यवशात् तृतीयभङ्गजबोधे भासते । तादृशधर्मलक्षणविषयभेदत' एवाऽऽद्यद्वितीयभङ्गाभ्यां तज्जन्यबोधाभ्यां च भेदः तृतीयभङ्गस्य तज्जन्यबोधस्य च । इयमेव नीतिः तुर्यादिभङ्गेष्वपीति ।
१. सप्तभिर्भङ्गैः प्रतिपाद्यमाना धर्माः सप्त । अतो विषयभेदनिबन्धन एव तेषां परस्परं भेदः । न तु - द्वौ एव धर्मों, तेषां निरूपणं सप्तधा सम्भवतीति प्रकारभेदनिबन्धना तेषां परस्परं भिन्नता ।

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342