Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२५४
सटीकजैनतर्कभाषायां कतिपये एवेति तदव्यापकत्वेऽपि नाऽव्यापित्वमित्यभिसन्धिः ।
त=निक्षेपचतुष्टयम् । अत्रैकस्मिन्-जीवपदार्थ एव केवले । न सम्भवतीति । द्रव्यजीवाभावाद् निक्षेपचतुष्टयमिति शेषः । नो भवतीत्यनेनाऽन्वयः । एतावता-जीवेऽसम्भवमात्रेण । वृद्धाः-प्रवचनवृद्धा विशेषावश्यककारादयः, वदन्तीति शेषः ।
जीवेऽपि द्रव्यनिक्षेपः सम्भवत्येवेति वस्तुत एव वस्तुव्यापित्वं निक्षेपचतुष्टयस्य । यः खलु 'जीव प्राणधारणे' इति धातुनिष्पन्नजीवपदस्य प्राणधारणादिरूपव्युत्पत्तिलभ्यमर्थमुपयोगलक्षणं जानाति स, यदा तदुपयोगो न वर्तते तदानीं द्रव्यजीव इति मतमुपदर्शयति
जीवशब्दार्थज्ञः तत्राऽनुपयुक्तो द्रव्यजीव इत्यप्याहुः । तत्र-जीवशब्दार्थे । एतच्चाऽनुपयोगो द्रव्यमित्याश्रित्य । कारणं द्रव्यमित्यवलम्बनेन द्रव्यजीवमुपपादयतां मतमाह
अपरे तु वदन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः, उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाऽहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति ।
अप्रादुर्भूतं वर्तमानकाले प्रकटीभूतमर्थाद् भविष्यत्काले भाविनम् । उत्तरकालभाविनो देवजीवस्य मनुष्यजीवः कारणमिति कृत्वा मनुष्यजीवो द्रव्यजीवः इत्येतदेव तयोः कार्यकारणसमर्थनेनोपपादयति-अहं हीति ।
अहमित्यनेनैतत्स्वरूपसमर्थनपरा आचार्याः स्वस्याऽ(स्वस्य)विशिष्टसाध्वाचारसेवनपरायणत्वतोऽवश्यमुत्तरकालभाविदेवभवं निर्विचिकित्समवधारयन्त आत्मानमेव परामृशन्ति । आस्तां दृष्टान्तान्तरगवेषणा, मामेव तावद् द्रव्यजीवं जानन्तु भवन्त इति नाऽव्यापिता निक्षेपचतुष्टयस्य । अन्यद् व्यक्तम् ।
एतत् कथितं तैर्भवति-पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति ।
एतत्= पूर्वः पूर्व' इत्यादिनाऽनन्तरमेवोपवर्ण्यमानम् । तैः मनुष्यजीवस्य द्रव्यजीवत्वमुपगच्छद्भिराचार्यैः । परस्य परस्येत्यनन्तरं जीवस्येति दृश्यम् ।
अस्मिन् च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति एतदपि नाऽनवद्यमिति तत्त्वार्थटीकाकृतः।
__ अस्मिन् च पक्षे-अनन्तराभिहिताचार्यमते च । सिद्ध एवेति । सिद्धजीवभवनान्तरं

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342