Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२६८
परिशिष्ट-१ लम्भपञ्चकाद् व्याप्तिग्रह:-इत्येतेषां सिद्धान्तः, तदुक्तम्
"धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः ।
प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥" इति, स तु मिथ्या, उपलम्भानुपलम्भस्वभावस्य द्विविधस्याऽपि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहित-समस्तपदार्थगोचरत्वायोगात्।
यत्तु 'व्याप्यस्याऽऽहार्यारोपेण व्यापाकस्याऽऽहार्यप्रसञ्जनं तर्कः । स च विशेषदर्शनवद् विरोधिशङ्काकालीन-प्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव वा । न चाऽयं स्वतः प्रमाणम्' इति नैयायिकैरिष्यते, तन्न, व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्, पराभिमततर्कस्याऽपि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काविघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् ।
इत्थं चाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तन्न(तत्र)मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिस्त्वर्थज्ञातताव्यवहारनिबन्धन-स्वव्यवसिति-पर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् ।
[अनुमानं द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् ।] ___साधनात्साध्यविज्ञानम्-अनुमानम् । तद् द्विविधं स्वार्थं परार्थं च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहण-सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्याऽगृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।
[हेतुस्वरूपचर्चा ।] __निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । तथाहि-त्रिलक्षण एव हेतुरिति बौद्धाः। पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चाऽनैकान्तिकत्वनिषेधस्याऽसम्भवेनाऽनुमित्यप्रतिरोधानुपपत्तेरिति, तन्न, पक्षधर्मत्वाभावेऽपि उदेष्यति शकट-कृत्तिकोदयाद्, उपरि सविता-भूमेरालोकवत्त्वाद्, अस्ति नभश्चन्द्रो-जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्, अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककाष्ण्येन प्रासादधावल्यस्याऽपि साधनोपपत्तेः ।
ननु यद्येवं पक्षधर्मताऽनुमितौ नाऽङ्गं तदा कथं तत्र पक्षभाननियम इति चेत्, क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानं, यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र; क्वचिच्च १. -०तया चोपयो०-प्र० मु० । २. धर्मभूषणेन हि श्लोकवात्तिकीयवाक्योल्लेखेन स्वमतं समथितम्, तथाहि
"तदुक्तं श्लोकवार्तिकभाष्ये-'साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे हि फले साधकतमस्तर्कः' इति ।" [न्यायदी० पृ० १९] । द्रष्टव्यं चैतत् तत्त्वार्थश्लोकवा० १. १३. ११५-८ वृत्तौ । ३. धर्मभूषणोक्तं तत्र सत्येव मिथ्याज्ञाने व्यवच्छेद्ये सङ्गच्छते ज्ञानरूपे । ज्ञानाभाव०-मु० । ४. -०ज्ञानता०-मु० । ५. प्र० मी० १. २.७ । ६. तुलना प्र० न० ३.९ । ७. प्र० न० ३. १०। ८. प्र० न० ३. ११-१२ । ९. -०भावे वानै०-सं० ।

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342