Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जैनतर्कभाषा (मूल)
२७१ आहार्यारोपरूपा विकल्पात्मिकैवाऽनुमितिः स्वीकर्तव्या, देशकालसत्तालक्षणस्याऽस्तित्वस्य, सकलदेशकालसत्ताऽभावलक्षणस्य च नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् ।
वस्तुतस्तु खण्डशः प्रसिद्धपदार्थाऽस्तित्वनास्तित्व-साधनमेवोचितम् । अत एव "असतो नत्थि णिसेहो" [विशेषा० गा० १५७४] इत्यादि भाष्यग्रन्थे खरविषाणं नास्तीत्यत्र 'खरे विषाणं नाऽस्ति' इत्येवाऽर्थ उपपादितः । एकान्तनित्यमर्थक्रियासमर्थं न भवति क्रम-योगपद्याभावादित्यत्रापि विशेषावमर्शदशायां क्रमयोगपद्यनिरूपकत्वाभावेनाऽर्थक्रियानियामकत्वाभावो नित्यत्वादौ सुसाध इति सम्यग्निभालनीयं स्वपरसमयदत्तदृष्टिभिः ।
___ [परार्थानुमानस्य प्रतिपादनम् ।] परार्थं पक्षहेतुवचनात्मकमनुमानमुपचारात्, तेन श्रोतुरनुमानेनाऽर्थबोधनात् । पक्षस्य विवादादेव गम्यमानत्वादप्रयोग इति सौगतः तन्न, यत्किञ्चिद्वचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यन्यान् प्रत्यवश्यनिर्देश्यत्वात् । प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात् ततोऽवगम्यमानस्य पक्षस्याऽप्रयोगस्य चेष्टत्वात् । अवश्यं चाऽभ्युपगन्तव्यं हेतोः प्रतिनियतेधर्मिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत् साध्यस्याऽपि तदर्थं पक्षवचनं ताथागतेनापि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसङ्गात्, मन्दमतिप्रतिपत्त्यर्थस्य चोभयत्राऽविशेषादिति । किञ्च, प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि । परानुग्रहार्थं शास्त्रे तत्प्रयोगश्च वादेऽपि तुल्यः, विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेस्तत एवोपपत्तेरिति ।
___ आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम्, यथा बुद्धिरचेतना उत्पत्तिमत्त्वात् घटवदिति साङ्ख्यानुमानम् । अत्र हि बुद्धावुत्पत्तिमत्त्वं साङ्ख्याने(ख्येन)नैवाऽभ्युपगम्यते इति, तदेतदपेशलम्, वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिप्रत्तेः, अन्यथा तत एव साध्यसिद्धिप्रसङ्गात् । परीक्षापूर्वमागमाभ्युपगमेऽपि परीक्षाकाले तद्बाधात् ।
नन्वेवं भवद्भिरपि कथमापाद्यते परं प्रति 'यत् सर्वथैकं तत् नाऽनेकत्र सम्बध्यते, तथा च सामान्यम्' इति ? सत्यम्, एकधर्मोपगते(मे) धर्मान्तरसन्दर्शनमात्रे(त्र)तत्परत्वेनैतदापादनस्य वस्तुनिश्चायकत्वाभावात्, प्रसङ्गविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात्, अनेकवृत्तित्वव्यापका-ऽनेकत्वनिवृत्त्यैव तन्निवृत्तेः मौलहेतुपरिकरत्वेन प्रसङ्गोपन्यासस्याऽपि न्याय्यत्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्याऽनुपस्थापनात् प्रसङ्गस्याऽप्यन्याय्यत्वमिति वदन्ति ।
हेतुः साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः, यथा पर्वतो वह्निमान्, सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्राऽनुपयोगः । । १. विशेषामर्श०-प्र० व० । २. तुलना-प्र० न० ३. २३ । ३.-०मानशक्या०-सं० प्र० । व० प्रतौ 'वाक्यावय'
इत्यादि पाठ: प्रथमं लिखितोऽपि पश्चात् 'शक्यावय' इत्यादिरूपेण शोधितो दृश्यते । ४. ततः-विवादात् । द्रष्टव्यः-स्या० र० पृ० ५५० । ५. तुलना-प्र० न० ३. २४ । ६. प्रतिनियतधर्मिता प्रति०-प्र० सं० । ७. तदर्थपक्ष०-सं० । ८.०प्यस्मै न-सं० । ०प्यस्यै न-प्र० । ९. तुलना-प्र० न० ३. २९-३१ । १०. प्र० न० ३. ३२ ।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342