Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जीवविषयकद्रव्यनिक्षेपः
२५५ पुनरपरजीवभावेन भवनाभावात्, कस्यचिदपि विशिष्टजीवस्य कारणत्वाभावात् सिद्धजीवस्य द्रव्यजीवत्वं न सम्भवतीति स एव भावजीवः ।
मनुष्यादिजीवस्य तु यावद् न सिद्धिः, तावदवश्यमुत्तरकाले विशिष्टजीवभावेन भवनमिति कारणत्वाद् द्रव्यजीवत्वमित्येवकारलभ्यमेव स्पष्टयति-नाऽन्य इति । सिद्धभिन्नजीवो न भावजीव इत्यर्थः ।
इति-एतस्मात् कारणात्, एतदपि-अनन्तरोपदर्शिताचार्यमतमपि, नाऽनवयं-न निर्दुष्टं सिद्धान्यजीवे भावजीव इति निक्षेपस्याऽघटनात्, सिद्धे द्रव्यजीव इति निक्षेपस्याऽघटनात्, तन्निबन्धनाव्यापितादोषसद्भावात् ।
स्वयम्-उक्ताचार्यमते मनुष्यजीवादौ विशिष्टजीवे 'द्रव्यजीव' इति द्रव्यनिक्षेपस्य सम्भवेऽपि, विशेषणा[न]नुरक्ते जीवे 'द्रव्यजीव' इत्येवं द्रव्यनिक्षेपो नैवमुपपादित: स्यात् । निर्विशेषं जीवं प्रति मनुष्यजीवादेरकारणत्वाद्, देवजीवं प्रति मनुष्यजीवस्य कारणत्वेन, 'मनुष्यजीवो द्रव्य[देव]जीव' इत्येवं द्रव्यनिक्षेपाकारो भवेद्, न तु द्रव्यजीव इति । नहि पार्थिवविशेषघटं प्रति कारणस्य मृत्पिण्डस्य द्रव्यघट इति व्यपदेशवद् द्रव्यपार्थिव इति व्यपदेश इति–दोषदुष्टत्वं सङ्गमयिष्यन् तत्त्वार्थटीकाकृदुक्तदोषं तावदादौ परिहरति
इदं पुनरिहाऽवधेयम्-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः-एकवस्तुगतानां नामादीनां भावाविनाभूतत्वप्रतिपादनात् ।
इह-अनन्तराभिहिताचार्यमतगत-तत्त्वार्थटीकाकृदुक्त-सिद्धमात्रवृत्तिभावजीवत्वप्रसङ्गदोषे । इदम्-इत्थमित्यादिनाऽनन्तरमेव वक्ष्यमाणम् । अवधेयं-सुधिया परिशीलनीयम् । इत्थम् उत्तरोत्तरजीवं प्रति कारणत्वतः । भावत्वाविरोध: भावत्वविरोधाभावोऽर्थात् कारणत्वाद् द्रव्यत्वमप्यस्तु, कार्यापन्नत्वाद् अनादिपारिणामिकजीवत्वादिभावयोगात् प्राणधारणादिमत्त्वाच्च भावत्वमप्यस्तु, नाऽस्त्यत्र कश्चित् प्रतिकूलः तर्कः । एवं च सिद्ध एव भावजीवो, नाऽन्य इति दोषस्य नाऽवकाशः । प्रत्युत शास्त्रे नामादीनामेकवस्तुगतानां भावाविनाभूतत्वप्रतिपादनतो भावत्वाविरोध एव प्रतिपादितोऽस्तीत्याह-एकेति ।
कुत्र प्रतिपादनमित्यपेक्षायामाहतदाह भाष्यकार:"अहवा वत्थूभिहाणं, नाम ठवणा य जो तयागारो ।
कारणया से दव्वं, कज्जावन्नं तयं भावो ॥" (६०) इति । १. षष्ठी निरूपितार्थे । तथाच विशिष्टजीवनिरूपितकारणत्वाभावात् सिद्धजीवस्य न द्रव्यजीवत्वमित्यर्थः ।

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342