Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२२४
सटीकजैनतर्कभाषायां कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः । यथा-बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा-भिन्नमेवाऽर्थमभिदधति-भिन्नकालशब्दत्वात्ताक्सिद्धान्यशब्दवदिति ।
___ अर्थभेदमेवेत्येवकारेणाऽर्थाभेदं सर्वथाऽनभ्युपगच्छतीत्यर्थो लभ्यते, तेन गौणतयाऽर्थाभेदमभ्युपगच्छति सति शब्दनयेऽतिव्याप्तेरिणम् । यथेति । बभूव सुमेरुः, भवति सुमेरुः, भविष्यति सुमेरुरित्येवमन्वयो बोध्यः । कालादीत्यत्राऽऽदिपदेन लिङ्गादीनां ग्रहणादत्राप्यादिपदेन-तटः तटी, करोति क्रियते कुम्भः, दाराः कलत्रमित्यादेरुपग्रहः । शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नमेवाऽर्थमभिदधतीति साध्यनिर्देशः, भिन्नकालशब्दत्वादिति हेतुनिर्देशः । इदं च भिन्नलिङ्गशब्दत्वादेरुपलक्षणम् । ताहसिद्धेति । भिन्नार्थतया भिन्नकालशब्दतयोभयसम्प्रतिपन्नेत्यर्थः ।
समभिरूढनयाभासं निरूपयति
पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः । यथा-इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा-भिन्नाभिधेया एव-भिन्नशब्दत्वात्-करिकुरङ्गशब्दवदिति ।
अभिधेयनानात्वमेवेत्येवकारोपादानप्रयोजनं सत्समभिरूढनयेऽतिव्याप्तिवारणम् । उदाहरति-यथेति । शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नाभिधेया एवेति साध्यम्, भिन्नशब्दत्वादिति हेतुः, करिकुरङ्गशब्दवदिति दृष्टान्तवचनम् ।
एवम्भूतनयाभासं निरूपयति
क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् एवम्भूताभासः । यथाविशिष्टचेष्टाशून्यं घटाख्यं वस्तु-न घटशब्दवाच्यं-घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्-पटवदिति ।
एतावता क्रियाविष्टमेव वस्तु शब्दवाच्यतयाऽभ्युबतीत्यायातमेव । क्रियानाविष्टंव्युत्पत्तिनिमित्तक्रियाशून्यम् । व्युत्पत्तिनिमित्तक्रियैव चाऽत्र प्रवृत्तिनिमित्तमिति सन्नयनिरूपणावसरे दर्शितमेव । उदाहरति-यथेति । विशिष्टेत्यादि पक्षः, न घटशब्दवाच्यमिति साध्यम्, घटशब्दप्रवृत्तिनिमित्तक्रियाशून्यत्वादिति हेतुः, पटवदिति निदर्शनम् ।
यावन्तः सन्तोऽर्थनयादयः पूर्वं निरूपिताः, तावन्तोऽर्थनयाभासादयोऽपि भवन्ति । तेषां क्रमेण स्वरूपाण्युपदर्शयति
अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्द

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342