Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२४५
निक्षेपनयसंयोजना
ननु नैगमसङ्ग्रहव्यवहाराणां निक्षेपचतुष्टयाभ्युपगन्तृत्वं भवतु नाम, ऋजुसूत्रस्तु पर्यायाभ्युपगन्ता द्रव्यं नेच्छत्येव, नाऽपि स्थापनाम्, किन्तु नामभावनिक्षेपावेवाऽभ्युपगच्छतीत्यविशेषेण नैगमादिनयैः सह ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वाभिधानं न युक्तमिति नाऽऽशङ्कनीयं-नामभावनिक्षेपावेवेच्छति ऋजुसूत्र इति परेषां मतम्, न तु सूत्रानुयायिनां-सूत्रे ऋजुसूत्रस्य द्रव्याभ्युपगन्तृतया भणनादित्याशयेनाऽन्येषां मतं प्रतिक्षेप्तुपन्यस्यति
ऋजसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तन्न, ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइत्ति ॥" [अनु० सू० १४] (ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं द्रव्यावश्यकम्, पृथक्त्वं नेच्छत्यसौ ।)
अनेन वर्तमानमेव वस्तूपेयते, नाऽतीतानागते, नाऽपि परकीयम्, किन्तु स्वगतमेवेति, अतीतानागतभेदापेक्षया परकीयभेदापेक्षया च पृथक्त्वाभ्युपगमस्य-पार्थक्याभिसन्धेः परंकेवलम्, निषेधात्-तत्र नाऽस्तीति सूत्रे प्रतिपादनात् । ऋजुसूत्रस्य द्रव्याभ्युपगन्तृत्वमस्ति, पृथक्त्वाभ्युपगमो नाऽस्तीत्युपदर्शकमनुयोगद्वारसूत्रमुपदर्शयति-उज्जुसुअस्स इति ।
___एतद्व्याख्यानं यथा-"ऋजु-अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्तूपगच्छति । नाऽतीतं-विनष्टत्वात् । नाऽप्यनागतम्-अनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते-स्वकार्यसाधकत्वात्, स्वधनवत् । परकीयं तु नेच्छति-स्वकार्याप्रसाधकत्वात्, परधनवत् । तस्मादेको देवादत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति । पुहत्तं नेच्छइत्ति-अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं=पार्थक्यं नेच्छत्यसौ । किं तर्हि ? वर्तमानकालीनं स्वगतमेव चाऽभ्युपैति, तच्चैकमेवेति भावः ।" इति ।
एतावता द्रव्यनिक्षेपाभ्युपगन्तृत्वम् ऋजुसूत्रस्य व्यवस्थापितम् । अथ स्थापनाभ्युपगन्तृत्वव्यवस्थापनायाऽऽह
कथं चाऽयं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वेनाऽभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां
'उज्जुसुअस्स'-अत्र रत्नप्रभायामुद्धृत 'ऋजु-अतीतानागत०' इति टीकापाठ एव समस्ति।
'कथं चाऽयं'-"इदमुक्तं भवति-यो ह्यनाकारमपि भावहेतुत्वात् द्रव्यमिच्छति ऋजुसूत्रः स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापनां किमिति नेच्छेत् ? इच्छेदेव नात्र संशयः ।"विशेषा० बृ० गा० २८४९ ।

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342