Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१९८
सटीकजैनतर्कभाषायां
पर्यायार्थिकः चतुर्धा - ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदात् । ऋजुसूत्रः, शब्दः, समभिरूढः, एवम्भूतः - इत्येवं भेदात् चतुः प्रकारः पर्यायार्थिक इत्यर्थः । उभयसङ्कलने नयाः सप्तेति फलितम् ।
ऋजुसूत्रस्य पर्यायार्थविशेषतयाऽभिधानं सिद्धसेनादिमतमाश्रित्य । पूज्य श्रीजिनभद्रगणिक्षमाश्रमणमते तस्य द्रव्यार्थिकत्वमेव । तन्मते द्रव्यार्थिका नैगमसङ्ग्रहव्यवहार्जुसूत्राः चत्वारो नयाः, पर्यायार्थिकाः शब्दसमभिरूढैवम्भूताः त्रयो नयाः । नैगमस्य सिद्धसेनमते सामान्यग्राहिणः सङ्ग्रहे, विशेषग्राहिणः व्यवहारेऽन्तर्भावः - इत्येवं विशेषा बहवः सन्ति, तथापि अन्यान् विशेषान् ग्रन्थगौरवभयादुपेक्ष्य ऋजुसूत्रस्य द्रव्यार्थिकत्वमननं यत् पूज्यपादानां तदेवोपदर्शयति
ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । नयविशेषनिरूपणम्
द्रव्यार्थिकस्य प्रथमोद्दिष्टत्वात् प्रथमं विभजनाच्च तस्याऽऽद्यं प्रकारं नैगमं लक्षयतितत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोद्रव्ययोः पर्यायद्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः ।
तत्र-नैगमसङ्ग्रहव्यवहारेषु द्रव्यार्थिकभेदेषु मध्ये । सामान्येत्यादि लक्षणम्, नैगम इति लक्ष्यम् । द्रव्यत्वमनुगतत्वात् सामान्यम्, सहभावी पर्यायो गुणः क्रमभावी पर्यायश्च - तावुभौ व्यावृत्तत्वाद् विशेषः । आदिपदाद् नित्यत्वानित्यत्वभेदाभेदादेर्ग्रहणम् । तथाविधानेकधर्माणां धर्मिण्युपनयने परः-प्रवणः अध्यवसायः - अभिप्रायो नैगमनय इत्यर्थः ।
अमुमेवाऽर्थं स्पष्टयति-यथेति । पर्याययोरेकपर्यायस्य मुख्यरूपतयाऽपरपर्यायस्याS मुख्यरूपतया = गौणतया विवक्षणपरः = प्रतिपादनसमर्थ एको नैगमः । द्रव्ययोरेकद्रव्यस्य मुख्यरूपतया, परद्रव्यस्याऽमुख्यरूपतया प्रतिपादनप्रवणो द्वितीयो नैगमः । पर्यायद्रव्ययोरेकतरस्य पर्यायस्य द्रव्यस्य वा मुख्यतयाऽपरस्य द्रव्यस्य पर्यायस्य वाऽमुख्यरूपतया ज्ञापनप्रवीणः तृतीयो नैगम इत्यर्थः ।
तत्र पर्याययोर्मुख्यामुख्यतया विवक्षणपरं नैगममुदाहरति
अत्र सच्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात्, सत्त्वाख्यस्य तु विशेषणत्वेनाऽमुख्यत्वात् ।
'जिनभद्र ० ' - विशेषा० बृ० गा० ७५ विशेषा० गा० ७७, २२६२ |
१. दृश्यताम् पृष्ठ २४३ टि. २।

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342