Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२०८
सटीकजैनतर्कभाषायां ग्राहिण इति । अनर्पितविशेषितं सामान्यम्, तद्ग्राहिणः । ये पुनः सामान्यमेव प्राधान्येन गृह्णन्ति, ते नया अनर्पितनया इति व्यपदिश्यन्ते । एतेन सामान्यमात्रग्राही सङ्ग्रहोऽनर्पितनयः । नैगमश्च सामान्यांशं गृह्णन् अनर्पितनयः, विशेषमवगाहमानः चाऽर्पितनयः, व्यवहाराद्यास्तु विशेषमात्रग्राहिणोऽर्पितनया एवेति । अथवाऽपितानर्पितनयौ समयप्रसिद्धावेवाऽवगन्तव्याविति विवेकः।
तद्विभजनफलमुपदर्शयति
तत्राऽनर्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानां भगवताम् । अर्पितनयमते त्वेकद्वित्र्यादिसमयसिद्धाः स्वसमानसमयसिद्धैरेव तुल्या इति ।
तत्र-अर्पितानर्पितनययोर्मध्ये । तुल्यमेवेति । विशेषो यतो न गृह्णाति नयोऽनर्पितः, ततः तन्मते सिद्धत्वं साधारणो धर्मः सर्वेषामविशिष्टमिति तुल्यरूपत्वमित्यर्थः । विशेषग्राह्यर्पितनयमते तु यावन्त एकसमयसिद्धा भगवन्तः, तेषामेकसमयसिद्धत्वं यद्यपि सामान्यम्, तथापि तद् द्विसमयादिसिद्धेषु न वर्तते इति भवति विशेषः । तेन तुल्यतैकसमयसिद्धानामेव भगवताम्, तदभावादेव द्विसमयादिसिद्धैः सह न तुल्यता । यावन्तश्च द्विसमयसिद्धा भगवन्तः, तेषां द्विसमयसिद्धत्वलक्षणेनैकसमयादिसिद्धव्यावृत्तेन धर्मेण तुल्यता, न तु स्वासमानसमयसिद्धैः समं तुल्यत्वम् । एवं त्रिसमयादिसिद्धेष्वपि बोध्यम् ।
व्यवहारनय-निश्चयनयाभ्यामपि नयस्य द्वैविध्यम् । तत्र व्यवहारनयमुपदर्शयति
तथा, लोकप्रसिद्धार्थानुवादपरो व्यवहारनयः, यथा-पञ्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यपदेशः ।
व्यवहारनयमुदाहरति-यथेति । भ्रमरे पञ्चाऽपि वर्णाः शास्त्रे प्रतिपादिताः, तथापि लोका भ्रमरं श्याममेव व्यपदिशन्ति, तदनुसरणपरेण व्यवहारनयेनाऽपि 'श्यामो भ्रमर' इत्येव व्यपदिश्यते इत्यर्थः ।
निश्चयनयं प्ररूपयति
तात्त्विकार्थाभ्युपगमपरस्तु निश्चयः । स पुनर्मन्यते 'पञ्चवर्णो भ्रमरः'-बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्लादीनां च न्यग्भूतत्वेना___तथा लोकप्रसिद्धार्था०'-विशेषा० गा० ३५८९ । ।
१. चाक्षुषादिप्रत्यक्षयोग्यः स्थूलः पुद्गलसमूहो 'बादरस्कन्ध' इत्युच्यते । बादरस्कन्धेऽवश्यं पञ्च वर्णा भवन्ति
इति जैनसिद्धान्तः ।

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342