Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नयविशेषनिरूपणम्
२११ इत्यनियमात्, अन्यथा नयत्वहानिप्रसङ्गात्, समुदयवादस्य स्थितपक्षत्वादिति द्रष्टव्यम् ।
चारित्रेति । चारित्रलक्षणक्रियायाः, श्रुतपदेन ज्ञानस्य, सम्यक्त्वपदेन सम्यग्दर्शनस्य प्रतिपादनम् । ननु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति तत्त्वार्थसूत्रतः सम्यग्ज्ञानदर्शनचारित्राणां त्रयाणां मोक्षकारणत्वं जैनराद्धान्तानुमतम्, तच्च नैगमादयो नया अपि मन्यन्ते इति तेषां प्रमाणत्वं भवेत्, कुतो ज्ञाननयत्वमित्यपेक्षायामाह-तथापीति । तथापि त्रयाणां मोक्षकारणत्वमभ्युपगच्छन्तोऽपि, व्यस्तानामेव-मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकविभिन्नधर्माकलितानामेव । एवं सत्येव ज्ञानस्य प्राधान्येन कारणत्वम्, तदन्ययोश्च गौणतयेत्युपगमः तेषां युज्यते, समुदितानां कारणत्वे तु सर्वेषां प्राधान्यमेव स्यादित्याह-न तु 'समस्तानामिति ।
उक्तसूत्रे च मोक्षमार्ग इत्येकवचनस्यैकत्वमर्थं विविक्षतम्-अन्यथा विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति-तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्याविवक्षाविषयत्वाभाववद्-विभक्तिकत्वत:२ समानवचनत्वस्यैव नियमेन मोक्षमार्गा इति बहुवचनान्तत्वं प्रसज्येतेति मोक्षमार्मत्वं मोक्षं प्रति कारणत्वम्, तत्र तद् एकत्वमन्वेति । एवञ्च त्रयाणां मोक्षं प्रत्येककारणत्वं सूत्रोपदिष्टं तदा स्याद्, यदि समुदितानामेव कारणत्वं भवेदिति समुदितकारणत्वाभ्युपगमे सत्येव प्रमाणत्वम्, तच्च तेषां नाऽस्तीति ।
कुतो न नैगमादयः समस्तानां कारणत्वमिच्छन्तीत्यपेक्षायामाह-एतन्मते इति ।
पक्षे ज्ञानादित्रयादेव मोक्ष इति नियमात् ज्ञानदित्रयपर्याप्तैव मोक्षनिरूपितकारणता शिक्षाऽभ्यासप्रतिभात्रयपर्याप्ता काव्यकारणतेव पर्यवस्यति, न तु तृणारणिमणिवत् प्रत्येकज्ञानादिविश्रान्ता ।
नैगमादिनयानां मते पुनः मोक्षनिरूपितकारणतायाः प्रत्येकं ज्ञानादिषु, वह्निकारणतायाः प्रत्येकं तृणारणिमणिष्विव विश्रान्ततया न तेषां स्थितपक्षत्वं सम्यग्दृष्टित्वं वा । अयमेव हि नयवादसिद्धान्तवादयोर्भेदो यन्नयाः त्रीनपि ज्ञानादीन् मोक्षकारणत्वेन मन्यमाना अपि प्रत्येकस्मिन् स्वातन्त्र्येणैव कारणत्वं कल्पयन्तस्त्रीनपि पृथक् पृथक् मोक्षकारणत्वेन स्थापयन्ति । तन्मते हि ज्ञानमात्रसेविनाम्, दर्शनमात्रसेविनाम्, चारित्रमात्रसेविनां च तुल्यतया मोक्षाधिकारात् । सिद्धान्तवादस्तु न कुतोऽपि ज्ञानादेरेकैकस्मात् मोक्षलाभमिच्छति किंतु परस्परसहकारिभावापन्नात् तत्त्रयादेव । अत एव व्यस्तकारणतावादी नयः समस्तकारणतावादी च सिद्धान्त इत्यप्यभिधातुं शक्यम् । अत्रार्थे विशेषा० २६३२ गाथाऽनुसन्धेया । १. मोक्षतावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकीभूतैकधर्माकलितानामित्यर्थः । २. यथा 'नीलो घटः' इत्यत्र विशेष्यवाचकपदं 'घटः', तदुत्तरविभक्तिः 'सि', तत्तात्पर्यविषयसङ्ख्या 'एकत्वम्',
तद्विरुद्धसङ्ख्या 'व्यादि', तद्विवक्षाविषयत्वाभाववद्विभक्तिः 'सि', तत्कत्वं 'नीलः' इत्यस्मिन् ।

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342