Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नयाभासनिरूपणम् नयाभासान् निरूपयति
अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः।
अथेति । नयनिरूपणानन्तरं प्रसङ्गसङ्गत्या नयाभासा निरूप्यन्ते इत्यर्थः । तत्रनयाभासेषु मध्ये । यथा सन्नयस्य सामान्यतो द्रव्यार्थिकपर्यायार्थिकाभ्यां द्वैविध्यं तथा नयाभासस्याऽपि द्रव्यार्थिकाभास-पर्यायार्थिकाभासाभ्यां द्वैविध्यम् । तत्र द्रव्यार्थिकाभासं लक्षयति-द्रव्यमात्रेति । प्राधान्येन द्रव्यमात्रग्राहित्वं सद्र्व्यार्थिकनयेऽपीति तत्राऽतिव्याप्तिवारणाय-पर्यायप्रतिक्षेपीति । पर्यायार्थिकाभासं लक्षयति-पर्यायमात्रेति । सत्पर्यायाथिकेऽतिव्याप्तिवारणाय-द्रव्यप्रतिक्षेपीति ।
तत्र द्रव्यार्थिकाभासः त्रिविधः-नैगमाभास-सङ्ग्रहाभास-व्यवहाराभासभेदात् । तत्र नैगमाभासं प्ररूपयति
___ धमिधर्मादीनामैकान्तेन पार्थक्याभिसन्धि गमाभासः, यथा नैयायिकवैशेषिकदर्शनम् ।
धर्मिणोरेकान्तेन भेदावगाहनप्रवणोऽभिप्रायविशेषः, धर्मयोरेकान्तेन भेदावग्राह्यध्यवसायविशेषः, धर्मधर्मिणोरेकान्तेन भेदसमर्थनपरोऽध्यवसायश्च नैगमाभास इत्यर्थः । कुण्डलाङ्गदे अत्यन्तभिन्ने इति प्रथमः, सामान्यविशेषौ विभिन्नावेव धर्मों इति द्वितीयः, अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, नित्यद्रव्यविशेषावत्यन्तभिन्नौ एवेत्याद्या अभिप्रायविशेषाः तृतीय इत्यर्थः ।
. नैगमाभासमुदाहरति-यथेति । तत्र नैयायिकदर्शने 'प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वाधिगमाद् निःश्रेयासाधिगम' इतिगौतमसूत्रदर्शिताः षोडशपदार्थाः । वैशेषिकदर्शने द्रव्यगुणकर्मसामान्यविशेषसमवायाः षड् भावा अभावश्चेति सप्तपदार्थाः । तत्र द्रव्याणि पृथिवीजलतेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मगुरुत्वद्रवत्वस्नेहसंस्कारशब्दाः चतुर्विंशतिरेव । कर्माणि उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव । अभावस्तु प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदेन चतुर्धा इति सर्वेऽप्येते परस्परमत्यन्तभिन्ना एवोपगता

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342