Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२०१
नयविशेषनिरूपणम्
परसङ्ग्रहं लक्षयति
तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः, यथा-विश्वमेकं सदविशेषादिति ।
तत्र-परापरसङ्ग्रहयोर्मध्ये । अशेषादि लक्षणम्, परः सङ्ग्रह इति लक्ष्यम् । अशेषेषु द्रव्यत्वाद्यवान्तरसामान्य-तदाधारव्यक्तिविशेषेषु गजनिमीलिकामवलम्बमानः सत्तालक्षणमहासामान्यस्वरूपं पर्यायामिश्रितद्रव्यमेव यो विषयीकरोति, एवम्भूतो बोधविशेषः परसङ्ग्रह इत्यर्थः । उदाहरति-यथेति । सर्वं हि वस्तु 'सत्, सद्' इत्येवं भाति, ततो वस्तुमात्रं सदेव भवति । 'घटः, पट' इत्यादिकं तु व्यावृत्तत्वाद् न वस्तुरूपम्-'आदावन्ते च यद् नाऽस्ति, वर्तमानेऽपि तत् तथे'ति' सत्त्वमेव वस्तुनः पारमार्थिक रूपम्, तच्चैकमिति तदात्मकं विश्वमप्येकं-सदविशेषात्-सद्रूपस्य सर्वत्र साधारणत्वात् । रूपान्तरस्य त्वननुगामितया कल्पितत्वेन ततो विश्वस्य भेदाऽसम्भवादित्यर्थः ।
अपरसङ्ग्रहं लक्षयति
द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानः, तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । ..
अपरसङ्ग्रह इति लक्ष्यनिर्देशः, द्रव्यत्वादीनीत्यादिलक्षणनिर्देशः । अवान्तरसामान्यानि-महासामान्यसत्ताव्याप्यजातीः । द्रव्यत्वादीनीत्यत्रादिपदाद् गुणत्वपर्यायत्वादेरुपग्रहः । मन्वानः-स्वीकुर्वाणः । तद्भेदेषु-द्रव्यभेदेषु जीवपुद्गलधर्माधर्मास्तिकायादिषु द्रव्यत्वावान्तरसामान्यलिङ्गितेषु, गजनिमीलिकाम् औदासीन्यम् । अन्यत् स्पष्टम् । अस्योदाहरणं 'जीवादिकमेकमेव द्रव्यविशेषा'दित्यायूहनीयम् ।
व्यवहारनयं लक्षयति- -
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहार:२ । यथा-यत् सत् तद् द्रव्यं पर्यायो वा, यद् द्रव्यं तद् जीवादि षड्विधम्, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेत्यादि ।
सङ्ग्रहेणेत्यादि सेत्यन्तं लक्षणम्, व्यवहार इति लक्ष्यम् । सामान्यग्राहिणा सङ्ग्रहनयेन सामान्यात्मना विषयीकृतानां विशेषात्मनामर्थानां विधिपूर्वकं-स्वसाधारणरूपाभिधान१. मृत्तिकाकाले खण्डघटकाले च घटस्याऽभावाद् वर्तमानेऽपि घटस्याऽभावः-यद् नाऽनुगामि, न तद्
वास्तविकमितीहाऽऽशयः । २. व्यवहारनयो मुख्यवृत्त्या लोकव्यवहारनिबन्धनः, तदुभयोरपि प्रायो विशेषविश्रान्तत्वात् ।

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342