________________
Jain Education International
प्रतीकम्
पद्यानि मुद्रितस्थलम् )
For Personal & Private Use Only
१ सिद्धान्तागमस्तवः २ पार्श्वस्तवः ३ गौतमस्तोत्रम् ४ वीरस्तवः ५ चतुर्विशतिजिनस्तवः ६ पार्श्वस्तवः ७ श्रीवीरनिर्वाणकल्याणकस्तवः ८ श्रीऋषभजिनस्तवनम् ९ अजितजिनस्तवनम् १० श्रीवीरस्तवनम् ११ श्रीऋषभजिनस्तवनम् १२ चतुर्विंशतिजिनस्तोत्रम् १३ . "
नत्वा गुरुभ्य:०
४६ सप्तमगुच्छे (पृ. ८६) का मे वामेय ! शक्तिः
" (पृ. १०७) श्रीमन्तं मगधेषु २१ , (, ११०) कंसारिक्रमनिर्यदापगा.
___(,, ११२) कनककान्तिधनुः
, (, ११५) अधियदुपनमन्तो
___" (, ११७) श्रीसिद्धार्थनरेन्द्रवंश० १९ , (,, ११९) अस्तु श्रीनाभिभूर्देवो - ११ जै. स्तो.स.,, २६) विश्वेश्वरं मथितमन्मथ २१ , (, २८) चित्रैः स्तोष्ये जिनं वीरं २७ , (, ९२) अल्लालाहि (पारसीभाषायाम् ) ११ (,, २४७) ऋषभनम्रसुरासुरशेखर २९ (,, १४९) आनन्दसुन्दरपुरन्दरनम्र २९ , (, १५१)
प्रस्तावना।
www.jainelibrary.org
.