Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 611
________________ जैमस्तोत्र सन्दोहे | [ चतुरविजयपद्मोदयेन कुवलयप्रबोधकृत् शान्ता विचित्रमनुदिनं प्रदोषहत् । मूर्तिर्जिनेश्वर ! तव दीप्रभोवती चण्डद्युतेरिव हरते तमो घृणिः ॥ २३ ॥ सद्बोधा निखिलजनप्रहर्षिणीश ! वाणी वर्ण्यनयसुधा प्रवर्षिणी ते । माहात्म्याच्छिवललनीपकर्षिणी नंः शं दिश्यादपरमतैरधर्षणीया ॥ २४ ॥ सवृत्तपुच्छलतिका नयकेशराढ्या दानादिधर्मचतुरङ्घ्रि (मेयशक्तिः । मिथ्यात्वदुर्धर करीन्द्रमदापहारे सिंहोद्वैता विजयते जिन ! भारती ते ||२५|| अमलकमलमालामालिनी ते जिनेंद्र ! त्रिभुवनजनचेतोहारिणी ध्वस्तदोषा ।' जयति विजितरागद्वेषमोहप्रपश्चा सकलसुखनिदानं मूर्त्तिरुत्फुल्लनेत्रा कामक्रीडासक्तो ऽप्युद्यत्पापव्यापस्ते भक्त्या Sप्रत्याख्यानो राज्यश्रीभुक् श्रद्धाशाली सच्चेताः । तीर्थेशत्वं नामाऽबध्नात् त्रैलोक्याच्यं सद्विम्बि सुरपतिर्वैाणिनी कुचरमापहारिकुम्भैः स्नपनमकारि यैरमृतसागराम्बुपूर्णैः । १ प्राज्ञैर्मता तभसजगैः प्रभावती । २ म्नौ जौ गस्त्रिदशयतिः प्रहर्षिणीयम् । ३ सिंहोद्धता भवति चेत् तभजा जगौ गः । ४ ननमयययुतेयं मालिनी भोगिलोकैः । ५ कामक्रीडा पञ्च स्युर्मा यस्यां वेदत्रिच्छेदा । ६ नजभजरैः सदा भवति वाणिनी गयुक्तैः । Jain Education International सारो भूपः श्रीसिद्धार्थक्ष्माभुगूवंशाकाशार्क ! ॥ २७ ॥ ॥ २६ ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662