Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
पद्मावत्यष्टकम् |
८५
ह्रीँ श्री देवदत्तं ह्रीँ श्री संलिख्य बाह्ये षोडशार्द्ध ह्रीँ श्रीँ संलि
रचितवृत्तियुतम् ]
बाह्ये षोडशार्द्ध हाँ श्रीँ दे ।
एतद् यन्त्रत्रयं कुङ्कुमगोरोचनया भूर्जे संलिख्य कुमारीसूत्रेण बाहौ धारणीयं बालानां शान्तिरक्षा भवति । सर्वजनप्रियः । दुर्भगस्त्रीणां सौभाग्यं भवति ।
क्षजहसममलवर्यू मिदं पिण्डाक्षराणि मध्ये नामगर्भिते संलिख्य कुङ्कुमगोरोचनया भूर्जे लिखेत्, बाहौ धारणीयम् । वश्यो भवति ।
षट्कोणचक्रमध्ये मायानामगर्भितकोणेषु ह्रीँ यं संलिखेत् बाह्ये ही ६ देयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनया सरावसम्पुटमध्ये ग्रक्षिप्य स्वीकृता ( ? ) निस्थाप्यं । वश्यो भवति ।
मायाश्रीनामगर्भितो बहिर्मायावेष्टयं, बहिरटार्द्धमायादेयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यैर्भूर्जे लिखेत् वस्त्रे कण्ठे हबा धारणीयम् । आयुवृद्धि अपमृत्युनाशरक्षा, ज्वरभूतपिशाचस्कन्धअपस्मार - प्रगृहीतस्य बन्दितस्य तत्क्षणादेव शुभं भवति ॥
9
मायात्रिधावेष्टयं ॐ हाँ ही हूँ हो ह क्षः यः । षट्कोणम् । ॐकारं नामविदर्भिते तत्कोणेषु हूँ ॐ २ हूँ ४ बाह्ये ही ही स्वाहा । एतद् यन्त्रं नागवल्लया पत्रेषु चूर्णेन लिखेत्, सप्ताभिमन्त्रितं एतत् दीयते । वेलाज्वरं नाशयति ।
6
• अथवा – बाह्ये ही ॐ ।
शुभद्रव्यैर्भूर्जे संलिख्य बाहौ धारणीयं नित्यज्वरादीन् नाशयति । मायाबीजं नामगर्भितं बर्हिवकारवेष्टितं, बहिरष्टाद्धे श्रीदेवदत्त
Jain Education International
6
हाँ
संलिख्य माया त्रिधा वेष्टयम् ॥
एतद् यन्त्रं गोरोचनया भूर्जे विलिखेत् । कण्ठे हस्ते वा दुव चोरभयं न भवति । अमोघविद्यां करोति ॥
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662