Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 636
________________ रचितवृत्तियुतम् ] पद्मावत्यष्टकम् । ८७ कारं नाम आग्नेयमण्डलं कोणेषु रंदेयम् निरन्तरं यः देयम्, स्वस्तिकामाता । भूषितम् । इदं यन्त्रं बिभीतकरसेन नामा लिख्य खरमूत्रे स्थापिते सय उच्चाटयति । देवदत्त ! प्रसीद ह्राँकारं वारत्रयं तु वेष्टयम् । एतद् यन्त्रं तालपत्रकंटकेनालिख्य कुम्भमध्ये स्थाप्यम् कुम्भ च सनंद्यते । मायाबीजं नाम त्रिविधं नामगर्मितो बहिरष्टा माया देयम् एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जे संलिख्य बाहौ धारणीयम् । प्रहभूतपिशाच डाकिनीराक्षसप्रभृतीनां पीडा न भवति । मायाबीजं नामगर्भितं षविषां प्रमाणं अग्रे वज्राङ्कितं दिक्षु लकारं वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् ! एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे वा नामालिख्य बाहौ धारणीयम्, भूतप्रेतपिशाचडाकिनीत्रासकंप ब्रद्धाही (?) उपशामयति । सिद्धोपदेशः । मायाबीजं नामगर्भितो त्रिविधावेष्ट्य सिकतामयीं प्रतिमां कृत्वा लिखेत् ऊषयेत् स्थाप्य मदनकण्टकेन विद्ध्वा सर्वाङ्गं तु त्रिकटुकेन लोहशलाकार्या हारो बद्ध्वा अङ्गारे स्थापयेत् तथाऽऽकर्षयति ॥ इदानीं प्रहरणमनेकप्रकारं सप्रपञ्चमाह - कूज कोदण्डकाण्डोड्डमरविधुरित क्रूरघोरोपसर्ग दिव्यं वज्रातपत्रं प्रगुणमणिरणत्किङ्किणीक्वाणरम्यम् । भावद वैर्यदण्डं मदनविजयिनो बिभ्रती पार्श्वभर्तुः सा देवी पद्महस्ता विघटयतु महाडामरं मामकीनम् ॥ ३ ॥ विघटयतु - विनाशयतु ! कासौ कर्त्री ? ! देवी पद्मावती ! किं तत् कर्मतापन्नम् ? ' महाडामरम् ' महाविघ्नम् । कथंभूतम् ? ' मामकीनम् ' मदीयम् । कीदृशी देवी ? 'पद्महस्ता' पद्मकरा । किं कुर्वती ? ' बिभ्रती धारयन्ती । किं कर्मतापन्नम् ? 'वज्रातपत्रम्' वज्रं च आतपत्रं च वज्रात Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662