________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् ।
८७
कारं नाम आग्नेयमण्डलं कोणेषु रंदेयम् निरन्तरं यः देयम्, स्वस्तिकामाता । भूषितम् ।
इदं यन्त्रं बिभीतकरसेन नामा लिख्य खरमूत्रे स्थापिते सय उच्चाटयति । देवदत्त ! प्रसीद ह्राँकारं वारत्रयं तु वेष्टयम् ।
एतद् यन्त्रं तालपत्रकंटकेनालिख्य कुम्भमध्ये स्थाप्यम् कुम्भ च सनंद्यते ।
मायाबीजं नाम त्रिविधं नामगर्मितो बहिरष्टा माया देयम्
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जे संलिख्य बाहौ धारणीयम् । प्रहभूतपिशाच डाकिनीराक्षसप्रभृतीनां पीडा न भवति ।
मायाबीजं नामगर्भितं षविषां प्रमाणं अग्रे वज्राङ्कितं दिक्षु लकारं वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् !
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे वा नामालिख्य बाहौ धारणीयम्, भूतप्रेतपिशाचडाकिनीत्रासकंप ब्रद्धाही (?) उपशामयति । सिद्धोपदेशः ।
मायाबीजं नामगर्भितो त्रिविधावेष्ट्य सिकतामयीं प्रतिमां कृत्वा लिखेत् ऊषयेत् स्थाप्य मदनकण्टकेन विद्ध्वा सर्वाङ्गं तु त्रिकटुकेन लोहशलाकार्या हारो बद्ध्वा अङ्गारे स्थापयेत् तथाऽऽकर्षयति ॥
इदानीं प्रहरणमनेकप्रकारं सप्रपञ्चमाह - कूज कोदण्डकाण्डोड्डमरविधुरित क्रूरघोरोपसर्ग दिव्यं वज्रातपत्रं प्रगुणमणिरणत्किङ्किणीक्वाणरम्यम् । भावद वैर्यदण्डं मदनविजयिनो बिभ्रती पार्श्वभर्तुः
सा देवी पद्महस्ता विघटयतु महाडामरं मामकीनम् ॥ ३ ॥
विघटयतु - विनाशयतु ! कासौ कर्त्री ? ! देवी पद्मावती ! किं तत् कर्मतापन्नम् ? ' महाडामरम् ' महाविघ्नम् । कथंभूतम् ? ' मामकीनम् ' मदीयम् । कीदृशी देवी ? 'पद्महस्ता' पद्मकरा । किं कुर्वती ? ' बिभ्रती धारयन्ती । किं कर्मतापन्नम् ? 'वज्रातपत्रम्' वज्रं च आतपत्रं च वज्रात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org