Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 643
________________ ९४ जैनस्तोत्रसन्दोहे | [ श्रीपार्श्वदेवगण एतन्मन्त्रं करजापेन दशसहस्राणि सिद्धिर्भवति । ॐ कटविकट कटे कटि धारिणि ठः ठः २ मोहय २ स्तम्भय २ वादिमुखं प्रतिवादिमुखं कीलय २ पूरय २ भवेत् अमुकस्य जयम् । एषा विद्या व्यवहारकाले स्मर्यमाणा वादिमुखं स्तम्भयति । विजयं प्रयच्छति । अवश्य प्लक्षे सदा कण्टकारी वृक्षाणां अष्टसहस्रं जपेत्ततः सिद्धिर्भवति । कण्टकारी महाविद्या । परिस्फुटवादिनि ! भञ्ज शल्यमुखं प्रतिशल्यमुखं अधुना नाम त्रिमूर्त्तिमध्ये षट्सु दिक्षु कौ विदिक्षु च क्ली बहिर्बहिः पुटं कोष्ठे ऽष्टौ जम्भे मोहे समा लिखेत् । मोहेऽपि एतदृष्टाप्रान्त ब्रह्माकारमास्थितः । ॐ ब्लै धात्रे वषट् फुट् बाह्य क्षितिमण्डलम् । अष्टावर्तलञ्छनं चतुः कोणेषु लकारमालिख्य फलके भूर्यपत्रे वा लिखित्वा कुङ्कुमादिभिः पूजयेत् यः सदा यन्त्र तस्य वश्यं जगत् सर्वम् । ँ ॐ ह्रीँ क्लीँ जंभे ! मोहे ! अमुकं वश्यं कुरु २ एतद् वश्ययन्त्रम् ॐ रमलवर्य ररवर सहाः हाँ आँ को क्षी क्ली ब्लू हा ही पद्ममालिनि ! ज्वल २ प्रज्वल २ हन २ दह २ पच २ इदं भूतं निर्धाटय २ धूम्रधूमान्ध कारिणि ! ज्वलनशिखे ! फुट् २ यः ३ समीहितार्थान् हितां ज्वालामालिनी आज्ञापयति स्वाहा । मन्त्रेण वेष्टयेत् इदं पिण्डं ललाटे व्याधि दग्नि (?) भूतं सर्वाङ्गे भूतं ज्वरं ग्रहदोषशाकिनीप्रभृतीन् नाशयति । Jain Education International ॐ नमो भगवते ! पशुपतये नमो नमोऽधिपतये नमो रुद्राय ध्वंस २ खगरावण ! चल २ विहर २ सर २ नृप २ स्फोटय २ श्मशान भस्मनार्चितशरीराय घंटा कपालमालाधराय व्याघ्रचर्मपरिधानाय शशाङ्काङ्कितशेखराय कृष्णसर्पयज्ञोपवीताय चल २ चला चल २ अनिवर्तिकपिलिनि ! हन २ भूतप्रेतं त्रासय २ ही मण्डलमध्ये कट २ वश्यं कुरु२ ममानम्न (?) प्रवेशय ँ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662