Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् ।
९५
२ आवह प्रचण्ड धारासि ! देवि ! रुद्रो आपेक्षय महाविद्या रुद्रो आज्ञापयति ठः ठः ठः स्वाहा । भूतमन्त्रः ।
इदानीं योगिनीचक्रानन्तरं कन्दर्पचक्रं सप्रपञ्चमाहचञ्चत्काञ्चीकलापे ! स्तनतटविलुठत्तारहारावली के ! प्रोत्फुल्लत्पारिजातद्रुमकुसुभमहामञ्जरीपूज्यपादे ! |
w
हा ही क्ली ँ समेतैर्भुवनवशकरी क्षोभिणि द्राविणीत्वं
.
आ इँ ओ पद्महस्ते ! कुरु कुरु घटने रक्ष मां देवि ! पद्मे ! ॥ ५ ॥ रक्ष - पालय, कम् ? मां- स्तुतिकर्तारम् कीदृशी ? चश्चत्काञ्चीकलापे ! ' चञ्चत् - देदीप्यमानः काञ्चयाः कलापः काञ्चीकलापो - मेखलादाम यस्याः सा तस्याः सम्बोधनम् ' चञ्चत्काञ्चीकलापे !'
<
C
"
पुनरपि कीदृशे ?
'स्तनतटविलुटत्तार हारावलीके ! ' स्तनतटे विलुठन्ती हारावलीपङ्क्तिर्यस्याः सा तस्याः सम्बोधनम् स्तनतटविलुठत्तार हारावलीके ! | 'प्रोत्फुल्लत्पारिजात द्रुमकुसुममहामञ्जरीपूज्यपादे ! । प्रोत्फुल्लद्भिः – विकसद्भिः पारिजातद्रुमाणां - देवतरूणां कुसुमैः- पुष्पैः उपलक्षिताभिः महामञ्जरीमिः पूज्यौ पादौ यस्याः सा तस्याः सम्बोधनं प्रोत्फुलत्पारिजात द्रुमकुसुममहामञ्जरीपूज्यपादे ! | पुनरपि कीदृशे ? भुवनवशकरी क्षोभिणी द्राविणी त्वम् ' त्रैलोक्यवश्यताविधायिनी, चालयन्तीअनं मोहयन्ती द्रावयन्ती नपयन्ती ( ? ) ।
,
Jain Education International
पुनरपि कीदृशे ? तारा - समुज्ज्वला
पुनरपि कीदृशे ? ' हाँ हाँ हाँ ह्रः समेतैः ह्रा च ह्री च क्लौ च ब्लू च एतैः समेतानि तैः हाँ हूँ क्ली ब्लू समेतैः । एतावत्येतानि बीजाक्षराणि ।
1
भावनामाह
८
क्लीँ प्लाँ नामगर्भितस्य बाह्येषु कोणेषु हा ह्रीँ क्लब्स: दातव्यम् ।
• अथवा द्वितीयः प्रकारः - आग्नेयमण्डले ऐङ्कारं नामगर्भितस्य लक्षकोणेषु रेफ स्वस्तिका ज्वाला दातव्या । बहिः षोडशस्वरैर्वेष्टनीयम्, बहिरष्टदलेषु कामिनीरञ्जिनी स्वाहा । ॐ ह्रीँ आ कक्ष हीँ क्ली ब्लू
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662