Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 656
________________ सूरिविरचितम् ] श्रीस्तम्भनपार्श्वनाथस्तवनम् । जय शून्यशशिप्रतिमाप्तिहरे ! जय भीमभवाम्बुधिपारहरे ! | जय लोभसमीरणपानहरे ! जय बालपलाशफलाशहरे ! ॥ ७ ॥ प्रशमरससमुद्रः कीर्तिभारैरमुद्रः कुमतितिमिरचन्द्रः साधुसिद्धावतन्द्रः । सुगतिनगरपन्था दुःखदौर्भाग्यमन्था घनभवदवपाथः पातु वः पार्श्वनाथः ॥ ८ ॥ इत्थं स्तम्भनमण्डन ! खण्डन ! कमठोपसर्गवर्गस्य । नयचन्द्रसूरि संस्तुत ! मार्ग ! स्वर्गापवर्गस्य ॥ ९ ॥ इति श्रीऋषिबाणाक्षिविधौ (१२५७) संवत्सरे मुदा । वादिश्रीदेवसूरीणां गच्छेविरचितः स्तवः ॥ १० ॥ छ परिशिष्टम् श्रीधर्मघोषसूरिविरचितः श्रीपार्श्वनाथमालामन्त्रस्तवः । वरमन्त्र (धर्म) कीर्तितविद्यानन्दत्यपीह यन्नाम । तं नौमि नम्रपाच पार्श्व देवेन्द्रनुतपार्श्वम् ॥ १ ॥ ॐमिति नमो भगवते पार्श्वतीर्थङ्कराय भवताते । धरणेन्द्रयुजा पद्मावत्या सहिताय चैह्येहि || २ || यक्षं सयक्षणीकं राक्षसमनु राक्षसों तथा भूतम् । भूर्ती पिशाचमत्र पिशाच कुष्माण्डकुष्माण्डयौ ॥ ३ ॥ नागं नाग ज्वरकं ज्वरीमपस्मारमप्यपस्मारीम् । प्रेतं च प्रेतों ब्रह्मराक्षसं ब्रह्मराक्षसिकाम् ॥ ४॥ Jain Education International For Personal & Private Use Only १०७. www.jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662