Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 645
________________ ९६ हाँ ह्री देवदत्ताभगं द्रावय पयति स्वाहा । जेनस्तोत्रसन्दोहे | [ श्रीपार्श्वदेवगण २ मम वश्यमानय २ पद्मावती आज्ञा अस्य वामपादपांशुर्गृहीतव्या पुष्पं कामकरे मासेन दक्षिणे निजे करे लिखेत् वामकरे पीडयेत् करं निभवति । अधुना ॐ चले चलचित्ते चपले मातङ्गी रेतो मुञ्च २ स्वाहा । ॐ नमो कामदेवाय महानुभावाय कामसिरि असुरि २ स्वाहा । अनेन मन्त्रेण रक्तकणवीरं अष्टोत्तरवारमभिमन्त्रितं कृत्वा ताम्बूलं दन्तकाष्टं पुष्पं फलं वा २१ वारं परिजप्य यस्मै दीयते स वश्यो भवति । अनेन मन्त्रेण रक्तकणवीरं अष्टोत्तरशतं अभिमन्त्रितं कृत्वा स्त्रियः अप्रतो भ्रामयेत् सा क्षरति । ॐ नमो भगमालिनि भगावहे चल २ सर. २ । अनेन मन्त्रेण ७ वारानभिमन्त्र्य वामहस्तं स्त्रिया भगस्योपरि दद्यात् साक्षरति । पूर्वसेवा ८ सहस्त्राणि जपेत् । तद्दशांशेनाशोककुसुमैहोंमः । पुनः कीदृशीं ? आँ हूँ आँ पद्महस्ते ! ' आंच इंच ओं च ते तथोक्तानि ते नाम बीजाक्षराणि । भावनामाह - हुंकारं नामगर्भितस्य बाह्ये क्षकारं दातव्यं बाह्ये वकारं वेष्ट्य बाह्ये षोडश स्वराणि वेष्ट्य बाह्ये षोडशदलेषु क्षाँ जँ हैं वा रँ का आँखा लाँ चा ॐ औँ साँ काँ सीया: संलिख्य दलााग्रे ॐ । पूरयेत् । मायाबीजं त्रिगुणं वेष्ट्य बहिर्भुजङ्गद्वयं मस्तके गंधः हृदये इं वां संलिख्य एतद् यन्त्रं कुङ्कुमादिसुगन्धद्रव्यैर्भूर्ये संलिख्य बाहौ धारणीयं सर्वभयरक्षा भवति ॥ पद्मसदृशौ हस्तौ यस्याः सा तस्याः सम्बोधनं पद्महस्ते ! ' कमलपाणे ! कुरु २ नीलफलकं सर्वम् । शेषं सुगमम् । " विषतत्त्वं --- स्मरविषयं प्रतिपाद्य अधुना विषहरण सौभाग्यं अपुत्रायाः पुत्रजन्मसंसूचकं यन्त्रमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662