Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 649
________________ जैनस्तोत्र सन्होहे | १०० एतदेव बीजं, ह्रां ह्रीं ह्रः पक्षिबीजं तैः ह्वाँ ह्वाँ ह्रः पक्षिबीजैः । अस्य पदस्योपलक्षणत्वाच्चक्रं सूचयति । तद्यथा [ श्रीपार्श्वदेवगणि ल वहुः पाक्षिनामगर्भितस्य वेष्ट्यम्, वह्निः षोडशदलमध्ये अकारादिक्षकारपर्यन्तानि संलिख्य बहिः ठकारवेष्ट्यम्, बहिर्द्वादशदलेषु ह हा हि ही हुहू हे है हो हौं हं हः, बहिर्हकारद्वयं संपुटस्थम् । बहिःझाँ क्ष्वी हंसः वेष्टयेत् । पुनस्तद्बाह्य एकारद्वयं सम्पुटस्थम् । पुनर्बाह्ये मायाबीजं त्रिगुणं वेष्ट्यम् । मन्त्रमिदम् । एतद् वक्ष्यमाणयन्त्रद्वयम् पूर्वीतस्यास्यैव यन्त्रस्य । तद्यथा का खागा घाँ चाँ छाँ हाँ क्ली नमः । गरुडध्वजो नाम मन्त्रः । करजापसहस्त्रेण सिद्धिर्भवति । क्षिप ॐ स्वाहा । नीरमभिमन्त्रयेत् २१ वारं, पश्चात् तत् पातव्यम्, अजीर्णविषं नाशयति । हु हु है हो हौ हं हः । अनेन मन्त्रेण उदकमभिमन्त्रय श्रोत्राणि ताडयेत् । अभिषिञ्चयेत् निर्विषो भवति । ऋ व ूः, पश्चिवः स्वीं, हंसमन्त्रमाराधयेत् श्वेताक्षः श्वेतपुष्पैर्वा श्रीखण्डादिभिः सुगन्धद्रव्यैः शरावसम्पुटे संलिख्य शान्ति - तुष्टि - पुष्टिर्भवति । एतज्जलं पूर्णे घटे क्षिपेत् शीतज्वरं दाघज्वरं नाशयति । ग्रहपीडां निवारयति । सर्वदोषान् प्रभवति । द्रष्टप्रत्ययमिदम् । पुनरपि कीदृशे ? 'प्रक्षरत्क्षीरगौरे !' प्रक्षरच्च तत् क्षीरं च तद्वत् गौरा तस्याः सम्बोधनं प्रक्षरत्क्षीरगौरे ! प्रक्षरदुग्धपाण्डुरे ! । ॐकारैर्विमुक्तिकारैः सरहंसः अमृतहंसः । ॐ कोपं वं झं हंसः ठः स्वाहा । सर्वविषोञ्जनमन्त्रः । Jain Education International पुनरपि कीदृशे ? 'व्यालव्याबद्धकूटे ! ' दन्दशूकबद्धाम्रेड ! | ॐ कुरु २ कुलेण उपरि मेरु तलि बिंब उपडु मंत्र गरुडाहि For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662