Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 635
________________ जैनस्तोत्रसन्दोहे । [ श्रीपार्श्वदेवगण ह्रीँ संदेव हाँसं नामगर्भितो बहिश्चतुर्दलं ह्रीँ क्षा सलिख्यम् । एतद् यन्त्र गोरोचनयाsनामिकारक्तेन भूर्जे संलिख्य एरण्डनलिकायां प्रक्षिप्यं राज्यमहत्तमप्रभृतीनां वश्यं भवति । कौलिक प्रयोगः । ८६ ही नगरं नृपं क्षोभयति नामगर्भितो बहिः ठकारद्वयं वेष्टयं, बाह्ये षोडशार्द्धे मायाबीजं देयम्, बाह्ये मायया त्रिष्टयम् । एतद् यन्त्रं कुङ्कुमगोरोचनादि शुभद्रव्यैर्भूर्जे लिखेत्, कुसुम्भरक्तसूत्रेण वेष्ट्य रक्तकणवीरपुष्पैरष्टोत्तरशतानि जापे क्रियमाणे पुरुषपुरक्षोभो भवति । नामाक्षराणि नित्यं जपेत् नृपं पुरं ग्रामं च क्षोभयति । षट्कोणमध्ये यन्नामगर्भितो बाह्ये हम्ल्यू सम्पुटस्थं कोणेषु रं देयम् ज्वलनसहितम् । एतद् यन्त्रं श्मशानाङ्गारकपित्थेन श्मशानकर्पटे लिखेत् । श्मशाने निखनेत् सद्य उच्चाटयन्ति । अनेन मन्त्रेण सप्ताभिमन्त्रितं कृत्वा निखनेत् । ७ ॐ ह्रीं ह्रीं हूँ हाँ फुट् वः नामग० हाँ नामगर्भितो ठवेष्ठयं बहिरष्टदलं राँ रँ रौं रौँ हैँ रः संलिख्य वायसरुधिरेण यस्य नाम लिखेत् स महाज्वरेण गृह्यते । षट्कोणमध्ये यन्नामगर्भितो कोणेषु यं ६ बाह्ये निरन्तरं संपूर्यते । एतद् यन्त्रं विषेण श्मशानाङ्गारेण कनकरसेन पादपांशुना सह भूर्ये यस्य नाम आलिखेत् प्रेतवने निर्जितम् ॐकारवेष्टयं बहिरष्टाद्वै यं देयम् । एतद् यन्त्रं विषकनकरसेन ध्वजाग्रपटे नाम यस्य लिखित्वा श्मशाने निखनेत् । उच्चाटयति । यस्य नाममध्ये हम्र्यू सम्पुटस्थं बहिश्चतुर्दलं यं देयम् । एतद् यन्त्रं श्मशानाङ्गारेण निम्वपत्ररसेन ध्वजकर्पटे लिखित्वा ध्वजाग्रे बध्वा उच्चाटयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662