Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
जैनस्तोत्रसन्दोहे। [श्रीपार्श्वदेवगणि___नमो सुप्रीवाय वार्षिकसौम्यवचनाय गौरीमुखी देवी शूलिनी हूं २ चामुण्डे ! स्वाहा ॥
अनया विद्यया सकलं परिजप्य कणवीरलताः सप्ताभिमन्त्रिताः कृत्वा उखलमुसले ताडयेत् यथा यथा ताडयति तथा तथा योगिनी भूतास्ताडिता भवन्ति । प्रताडनविद्या । अवशतको जापः ॥ __ॐकारनामगर्भितो वहिरश्चतुर्दलमध्ये ॐ मुनिसुव्रताय संलिख्य बहिः हर २ वेश्य बहिः कगादिशकारपर्यन्तं वेष्ट्यम् , मायाबीज त्रिधा वेष्ट्यम् , यथा द्वितीयं चंकारं नामगर्भितस्य बहिरष्चतुर्दलं वकारं दातव्यम् बहिरष्टपत्रेषु रकारं देयम् , तृतीयं मायाबीजं नामगर्भितो बहिरष्टार्द्ध चकारं देयम् , बहिरगारेषु माया देया ।
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जे संलिख्य दुष्टवश्योपसगों दाघमुपशमयति ।
ही नामगर्भितं क्षं वेष्टयं बाह्ये मायात्रिधा वेष्ट्य बहिरष्टार्द्ध क्षं ही » ही संलिख्य विदिगरेषु देवदत्तं देयम् ।
द्वितीयम्
नामगर्भितो बहिः स्वरावेष्टयं बाह्ये ॐ ह्रीं चामुण्डा स्वाहा । वेष्ट्य बाह्यं वलयं पूरयेत् ।
एतद् यन्त्रद्वयं कुङ्कुमगोरोचनया भूर्जे संलिख्य सूत्रेणावेष्ट्य बाहो धारणीयम् । प्रथम यन्त्रं बन्ध्यायां गुर्विणी च मृतवत्सा तद् धारयेत् । काकवन्ध्या प्रसवति । सर्वभूतपिशाचप्रभृतीनां रक्षा । बालप्रहरक्षणे रक्षा भवति ॥
मायागर्भ नामगर्भितो बहिरष्टषत्रेषु रं देयम् । यथा रक्षा । द्वितीयप्रकारः
मायाबीजं नामगर्भितो बहिरटार्द्ध मायावीज देयम् । यथा । तृतीयम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662