Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
रचितवृत्तियुतम् ] पद्मावत्यष्टकम् ।
८३ ॐ नमो सुप्रीवाय ह्री खटाङ्गत्रिशूलडमरहस्ते तिसतीक्ष्णकराले वटेलानलकपोलेलुञ्चितकेशकलापे वरदे अमृतशिरलाले गण्डे सर्वडाकिनीनां वशङ्कराय सर्वमन्त्रछिन्दिनीलये आगच्छ भगवति! त्रिशूलं लोलय २ इअरा डाकिनि चल २ ही ह्री ३ घः घुः चाटु(?) स्वाहा ॥ शाकिनीनां निग्रहमन्त्रः । न चलइ किलकिलइ फेत्कारइ मण्डलि असिद्धि हइ निवारह देसि भमइ आउसि पइसई हालशूलि माइ रक्तसीपुत्त पसम नरकसी । डाकिनीमन्त्रः ।
ॐ हं सं व क्ष कमलवयूँ ब्लू मा ह्रौ | हुँ फुद ॐ स्वो दे को शाकिनीनां निग्रहं कुरु २ हुं फुट् । अश्वगन्धा-यवद्रव-सर्षपकार्पासिकानि अभिमन्त्र्य वस्तुनि आच्छोट्यते उखलमूसलवर्तिनां चाला गरुडैः सिन्दुरैस्ताडयेत् । शाकिनी प्रकटीभवति । तं पात्रं मोचयति । शाकिनीमन्त्रः ।
किलेह मूलं तन्दुलोदकेन गलयित्वा पात्रस्य तिलक क्रियते शाकिनीस्तम्भो भवति।
अतः परं प्रवक्ष्यामि, योगनीक्षोभमुत्तमम् । विन्यास मन्त्रसंसिद्धं सिद्धसंधैः प्रपूजितम् ॥
ॐ सुप्रीवाय हुते वानराय स्वाहा । शाकिनीनां नाशाप्रमुद्रां युं युं बन्धः ॥ _ ॐ नमो भगवते श्रीसुप्रोवाय सर्वशाकिनीनां प्रमर्दनाय हिलि२ मिलि२ वानराय स्वाहा ॥ डाकिनीदिशाबन्धः ॥ पुत्ररक्षा, वप्रवश्यम् ॥
___ ॐ नमः सुप्रीवाय भो भो मत्तमातङ्गिनी स्वाहा ॥ मुद्रिकामन्त्रः। चक्रमुद्रा प्रेषितव्या, गृहीतस्य मुद्रादर्शनादेव प्रहो निर्गच्छति । - ॐ नमः सुग्रीवाय नमश्चामुण्डे ! तद्विकालो ग्रहविशति हन २ भन्न मोटयर रोषिणी देवी सुस्वप स्वाहा । प्रोच्छदने विद्या ॥ ___ ॐ नमः सुग्रीवाय परमसिद्धिसर्वशाकिनीनां प्रमर्दनाय कुट्ट २ आकर्षय २ वामदेवे २ प्रेतान् दह मम हिलि रहि २ ग्रस प्रस २ हूं फुटू २ प्रसि २ शुलं शूलचण्डाय नो विज्जानी महन २ प्रचण्डसुप्रीवो ज्ञापयति स्वाहा। सर्वकर्मकरो मन्त्रः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662