Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 630
________________ रचितवृत्तियुतम् ] पद्मावत्यष्टकम् । सर्व ( हाँकारबीजमुच्यते, हीकारना मगर्भ, तस्य बाह्येषु षोडशदलेषु मायाबीजं संलिख्य धारयेत् । मायाशब्देन मायाबीजमुच्यते, सप्त लक्षाणि जपेत्, कार्यसिद्धिर्भवति । पुनरपि कीदृशे ? मायाजीमूतमाला कुहरितगगने ! माया एव जीमूताः मायाजीमूताः तेषां माला मायाजीमूतमाला, तया कुहरितं गगनं यया सा मायाजीमूतमालाकुहरितगगना, तस्याः सम्बोधनं क्रियते मायाजीमूतमालाकुहरितगगने ! - हीकारजलधर निकुरम्बगर्जिताम्बरे ! इत्यर्थः ॥ इदानीं मायानामगर्भितस्य बहिरष्टपत्रेषु ह्रीकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे लिखिखा हस्ते बद्ध्वा सर्वजनप्रियो भवति॥१॥ मायाबीजं नामगर्भितस्य बहिरष्टपत्रेषु हाँकारं दातव्यम्, कुङ्कुम गोरोचनया भूर्जपत्रे लिखित्वा धारयेत् । बालानां शान्तिकरी रक्षा ॥२॥ ८१ एतद् यथा, मायानाविद्धं एतद्बहिरष्टदलेषु मायाबीजं दातव्यम्, यन्त्रं कुङ्कुममोरोचनया भूर्जपत्रे सुगन्धिद्रव्यैः संलिख्य बाहौ धारणीयं सौभाग्यं करोति ॥ ३ ॥ ॐ नमो भगवति ! पद्मावति ! सूक्ष्मपद्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोर्दण्डख ण्डितरिपुचक्रे ! किन्नर - किंपुरुष - गरुड - गन्धर्वयक्षराक्षस - भूतप्रेत-पिशाच-महोरग-सिद्ध-नाग - मनुजपूजिते ! विद्याधरसेविते ! हाँ हाँ पद्मावति ! स्वाहा । एतन्मत्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम्, सर्वज्वरं नाशयति, भूतशाकिनीज्वरं नाशयति ॥ ॐ नमो भगवती पद्मावती अक्षिकुक्षीमण्डनी उज्जयन्तवासिनी पूर्वद्वारं . बन्धामि, आग्नेयद्वारं बन्धामि, दक्षिणद्वारं बन्धामि नैर्ऋतद्वारं बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बन्धामि, ईशानद्वारं बन्धामि, अधोद्वारं बन्धामि ऊर्ध्वद्वारं बन्धामि, वक्त्रं बन्धामि, ९ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662