Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
जैनस्तोत्रसन्दोहे।
[पार्श्वदेवगणि
सर्वग्रहान् बन्धामि, आत्मरक्षा पररक्षा भूतरक्षा पिशाचरक्षा, शाकिनीरक्षा, चोरं बन्धामि यः ठः ठः ठः स्वाहा । सर्वकर्मकरी नामबिद्या ज्वर-' विनाशीनि भवति ॥ .
ॐ ह्री ही इवी क्ली क्ली लाह्वा पल (1) श्री पद्मावती आगच्छ आगच्छ स्वाहा । एतां विद्यामष्टोत्तरसहनं श्वेतपुष्पैरष्टोत्तरशतं जप्य पार्श्वनाथचैत्ये जापेन सिद्धिर्भवति ॥
ॐ नमश्चण्डिकायै ॐ चामुण्डे ! उच्छिष्टचण्डालिनी अमुकस्य हृदयं भित्त्वा मम हृदये प्रवेशय स्वाहा । ॐ उच्छिष्टचण्डालिनीए अमुकस्य हृदयं पीत्वा मम हृदयं प्रविश तत्क्षणादानय स्वाहा ।
ॐ चामुण्डे ! अमुकस्य हृदयं पिबामि ॐ चामुंण्डिनि ! स्वाहा । सित्थयपडिमं काउं संपुण्ण तिअदुओण तावेह ।
पच्छा राययहोमे सव्वरसेणं वा स कुण ॥ मन्त्रः ॥ ___ॐ उत्तममातङ्गिनी अप्पइ विस्सेपई कित्तिए पइ पुतलग्गि चण्डाली स्वाहा । हुँ हाँ हूँ हः । एकान्तरज्वरमन्त्रः ।। ताम्बूलेन सह देयः ।
ॐ ह्रीं ॐ नागाकर्षणम् ॐ ग: गः, ठः ठः गतिबन्धः ह्री ह्री हैं हः ॐ देवु. २ मुखबन्धः, ॐ ह्रीं फुट को छिः २ नीठः ३ कुण्डलीकरणम् । ॐ लो ३ ललाटघटप्रवेशः, ॐ यः विसर्जनीयम् । होठ कण्ठ जिह्वा मुख मखीलउं, (मणु खिलउं) तालुउं खिल्लउं, जिह्वा खिछउं ताल हं गरुड वहुः चंचु रहि रे ठः ठः महाकाली योगकाली कुयोगमहुँ सिद्धि सिद्धउ एहु सप्पमुहिबन्ध ॐ ठः ठः ॥ सर्पमन्त्रः ॥
भूरिसी भूतधात्री विविधचूर्णैरलकृता स्वाहा । भूमी (त)शुद्धिः । डाकिनीमन्त्रः ॥
ॐ नमो भगवते पार्श्वनाथाय सर्वशाकिनी योगिनीनां मण्डलमध्ये प्रवेशय २ आवेशय २ सर्वशाकिनी द्विषत्वेन सर्षपास्तारय स्वाहा ॥ ॥ सर्षपतारणमन्त्रः ॥
१ हृदयं प्रविशये इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662