________________
रचितवृत्तियुतम् ] पद्मावत्यष्टकम् ।
८३ ॐ नमो सुप्रीवाय ह्री खटाङ्गत्रिशूलडमरहस्ते तिसतीक्ष्णकराले वटेलानलकपोलेलुञ्चितकेशकलापे वरदे अमृतशिरलाले गण्डे सर्वडाकिनीनां वशङ्कराय सर्वमन्त्रछिन्दिनीलये आगच्छ भगवति! त्रिशूलं लोलय २ इअरा डाकिनि चल २ ही ह्री ३ घः घुः चाटु(?) स्वाहा ॥ शाकिनीनां निग्रहमन्त्रः । न चलइ किलकिलइ फेत्कारइ मण्डलि असिद्धि हइ निवारह देसि भमइ आउसि पइसई हालशूलि माइ रक्तसीपुत्त पसम नरकसी । डाकिनीमन्त्रः ।
ॐ हं सं व क्ष कमलवयूँ ब्लू मा ह्रौ | हुँ फुद ॐ स्वो दे को शाकिनीनां निग्रहं कुरु २ हुं फुट् । अश्वगन्धा-यवद्रव-सर्षपकार्पासिकानि अभिमन्त्र्य वस्तुनि आच्छोट्यते उखलमूसलवर्तिनां चाला गरुडैः सिन्दुरैस्ताडयेत् । शाकिनी प्रकटीभवति । तं पात्रं मोचयति । शाकिनीमन्त्रः ।
किलेह मूलं तन्दुलोदकेन गलयित्वा पात्रस्य तिलक क्रियते शाकिनीस्तम्भो भवति।
अतः परं प्रवक्ष्यामि, योगनीक्षोभमुत्तमम् । विन्यास मन्त्रसंसिद्धं सिद्धसंधैः प्रपूजितम् ॥
ॐ सुप्रीवाय हुते वानराय स्वाहा । शाकिनीनां नाशाप्रमुद्रां युं युं बन्धः ॥ _ ॐ नमो भगवते श्रीसुप्रोवाय सर्वशाकिनीनां प्रमर्दनाय हिलि२ मिलि२ वानराय स्वाहा ॥ डाकिनीदिशाबन्धः ॥ पुत्ररक्षा, वप्रवश्यम् ॥
___ ॐ नमः सुप्रीवाय भो भो मत्तमातङ्गिनी स्वाहा ॥ मुद्रिकामन्त्रः। चक्रमुद्रा प्रेषितव्या, गृहीतस्य मुद्रादर्शनादेव प्रहो निर्गच्छति । - ॐ नमः सुग्रीवाय नमश्चामुण्डे ! तद्विकालो ग्रहविशति हन २ भन्न मोटयर रोषिणी देवी सुस्वप स्वाहा । प्रोच्छदने विद्या ॥ ___ ॐ नमः सुग्रीवाय परमसिद्धिसर्वशाकिनीनां प्रमर्दनाय कुट्ट २ आकर्षय २ वामदेवे २ प्रेतान् दह मम हिलि रहि २ ग्रस प्रस २ हूं फुटू २ प्रसि २ शुलं शूलचण्डाय नो विज्जानी महन २ प्रचण्डसुप्रीवो ज्ञापयति स्वाहा। सर्वकर्मकरो मन्त्रः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org