________________
पद्मावत्यष्टकम् |
८५
ह्रीँ श्री देवदत्तं ह्रीँ श्री संलिख्य बाह्ये षोडशार्द्ध ह्रीँ श्रीँ संलि
रचितवृत्तियुतम् ]
बाह्ये षोडशार्द्ध हाँ श्रीँ दे ।
एतद् यन्त्रत्रयं कुङ्कुमगोरोचनया भूर्जे संलिख्य कुमारीसूत्रेण बाहौ धारणीयं बालानां शान्तिरक्षा भवति । सर्वजनप्रियः । दुर्भगस्त्रीणां सौभाग्यं भवति ।
क्षजहसममलवर्यू मिदं पिण्डाक्षराणि मध्ये नामगर्भिते संलिख्य कुङ्कुमगोरोचनया भूर्जे लिखेत्, बाहौ धारणीयम् । वश्यो भवति ।
षट्कोणचक्रमध्ये मायानामगर्भितकोणेषु ह्रीँ यं संलिखेत् बाह्ये ही ६ देयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनया सरावसम्पुटमध्ये ग्रक्षिप्य स्वीकृता ( ? ) निस्थाप्यं । वश्यो भवति ।
मायाश्रीनामगर्भितो बहिर्मायावेष्टयं, बहिरटार्द्धमायादेयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यैर्भूर्जे लिखेत् वस्त्रे कण्ठे हबा धारणीयम् । आयुवृद्धि अपमृत्युनाशरक्षा, ज्वरभूतपिशाचस्कन्धअपस्मार - प्रगृहीतस्य बन्दितस्य तत्क्षणादेव शुभं भवति ॥
9
मायात्रिधावेष्टयं ॐ हाँ ही हूँ हो ह क्षः यः । षट्कोणम् । ॐकारं नामविदर्भिते तत्कोणेषु हूँ ॐ २ हूँ ४ बाह्ये ही ही स्वाहा । एतद् यन्त्रं नागवल्लया पत्रेषु चूर्णेन लिखेत्, सप्ताभिमन्त्रितं एतत् दीयते । वेलाज्वरं नाशयति ।
6
• अथवा – बाह्ये ही ॐ ।
शुभद्रव्यैर्भूर्जे संलिख्य बाहौ धारणीयं नित्यज्वरादीन् नाशयति । मायाबीजं नामगर्भितं बर्हिवकारवेष्टितं, बहिरष्टाद्धे श्रीदेवदत्त
Jain Education International
6
हाँ
संलिख्य माया त्रिधा वेष्टयम् ॥
एतद् यन्त्रं गोरोचनया भूर्जे विलिखेत् । कण्ठे हस्ते वा दुव चोरभयं न भवति । अमोघविद्यां करोति ॥
For Personal & Private Use Only
www.jainelibrary.org