Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् |
इदानीं स्तुतेरुपसंहारमाह
इसंधुओ महास ! भत्तिब्भरनिब्भरेण हियएण । तादेव ! दिज्ज बोहिं भवे भवे पास ! जिणचंद ! ॥ ५ ॥
लघुवृत्तिः ।
७५
'इय संधुओ' व्याख्या
इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । यस्मादेवं तस्मादेव ददासि त्वमेव ममेत्यध्याहार्यम् । 'बोधि ' सम्यक्त्वं भवे भवे हे पार्श्व ! जिनचन्द्र ! इत्यक्षरार्थः ।
अत्रापि गुरुपारतंत्र्यागतः सम्प्रदायः प्रोच्यते
प्रथमं वं झं हं दत्त क्षि इति नाम दत्वा बहिरष्टकारसम्पुटं कृत्वा तद्बहिः षोडश स्वरैर्वेष्टयित्वा तदुपरि अष्टदलाम्बुजं विधाय दलेषु प्रत्येकं ॐ पार्श्वनाथाय ह्रीं श्रीं स्वाहा इत्यालिख्य पुनरपि कमलं द्वादश३लं कृत्वा दलं दलं प्रति हर हर इत्यक्षरद्वयं न्यसेत्, बाह्ये वाँ व हंस इत्यक्षरे - टयेत् । बाह्ये कारसम्पुटं, उपरि च एकारसम्पुटं परिकल्प्य बहिःवकारेण त्रिधा वेष्टयेत् ।
इदं यन्त्रं कुङ्कुमचन्दनकर्पूरगोरोचनादिसुरभिद्रव्यैर्भूर्ये समालिख्य ॐ कुं वं ह्वापथति (?) श्वाँ क्ष्वी हंसः स्वाहा । अनेन मन्त्रेण पूजयेत् श्वेतपुष्पैरष्टोत्तरशतसङ्ख्यैर्दिनत्रयं यावत् । शान्तिकपौष्टिक भूतप्रेतशाकिनीज्वरादिभयं नाशयति । रक्षाप्रयोगे (उं) जने कुमारीकर्तितसूत्रेण वेष्ट्य बा धारणीयम् । सर्वत्रापि रक्षा भवति ॥
अधुना कतिचिन्मन्त्राः प्रतिपाद्यन्ते बृहद्वृत्तिकथिताः
v e
ॐ म्यू वं हं ओं को क्षी हाँ क्लाँ ब्लू दूँ हाँ ज्वालामालिनि ! झंकारिणि ! विषं निर्विषं कुरु कुरु स्थावरविषं जङ्गमं जाठरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662