________________
स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् |
इदानीं स्तुतेरुपसंहारमाह
इसंधुओ महास ! भत्तिब्भरनिब्भरेण हियएण । तादेव ! दिज्ज बोहिं भवे भवे पास ! जिणचंद ! ॥ ५ ॥
लघुवृत्तिः ।
७५
'इय संधुओ' व्याख्या
इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । यस्मादेवं तस्मादेव ददासि त्वमेव ममेत्यध्याहार्यम् । 'बोधि ' सम्यक्त्वं भवे भवे हे पार्श्व ! जिनचन्द्र ! इत्यक्षरार्थः ।
अत्रापि गुरुपारतंत्र्यागतः सम्प्रदायः प्रोच्यते
प्रथमं वं झं हं दत्त क्षि इति नाम दत्वा बहिरष्टकारसम्पुटं कृत्वा तद्बहिः षोडश स्वरैर्वेष्टयित्वा तदुपरि अष्टदलाम्बुजं विधाय दलेषु प्रत्येकं ॐ पार्श्वनाथाय ह्रीं श्रीं स्वाहा इत्यालिख्य पुनरपि कमलं द्वादश३लं कृत्वा दलं दलं प्रति हर हर इत्यक्षरद्वयं न्यसेत्, बाह्ये वाँ व हंस इत्यक्षरे - टयेत् । बाह्ये कारसम्पुटं, उपरि च एकारसम्पुटं परिकल्प्य बहिःवकारेण त्रिधा वेष्टयेत् ।
इदं यन्त्रं कुङ्कुमचन्दनकर्पूरगोरोचनादिसुरभिद्रव्यैर्भूर्ये समालिख्य ॐ कुं वं ह्वापथति (?) श्वाँ क्ष्वी हंसः स्वाहा । अनेन मन्त्रेण पूजयेत् श्वेतपुष्पैरष्टोत्तरशतसङ्ख्यैर्दिनत्रयं यावत् । शान्तिकपौष्टिक भूतप्रेतशाकिनीज्वरादिभयं नाशयति । रक्षाप्रयोगे (उं) जने कुमारीकर्तितसूत्रेण वेष्ट्य बा धारणीयम् । सर्वत्रापि रक्षा भवति ॥
अधुना कतिचिन्मन्त्राः प्रतिपाद्यन्ते बृहद्वृत्तिकथिताः
v e
ॐ म्यू वं हं ओं को क्षी हाँ क्लाँ ब्लू दूँ हाँ ज्वालामालिनि ! झंकारिणि ! विषं निर्विषं कुरु कुरु स्थावरविषं जङ्गमं जाठरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org