________________
जैनस्तोत्रसन्दोहे |
लघुवृत्तिः ।
योगजं अपहर अपहर मण्डकं अमृतेन सिञ्चय २ उत्थापय २ दण्डेनाक्रम्य विषमविषं ठः ठः ठः स्वाहा ।
पुरुषमानं दण्डं सप्ताभिमन्त्रितं कृत्वा सर्वसन्धिषु डङ्किनस्त्रिस्ताडयेत् उत्थापयति। तथा-ॐ क्रोँ प्रो मृ ठः ३ इत्यनेन मन्त्रेण जलधारा या मुत्थापयति ।
ऐं ह्रीं श्रीं इति मन्त्रं लक्षमेकं जपेत् पुरं क्षोभयति रक्तपुष्पैः ।
,,
9
ॐ ह्रीं श्रीं क्लीं कलिकुण्डस्वामिने नमः एष सर्वार्थसाधको नित्यजा
पाद् भवति ।
७६
तथा–७ नमो भगवते पार्श्वनाथाय क्षेमङ्कराय हाँ नमः । क्षेमरो मन्त्रः ।
उपसर्गहरस्तोत्रं विवृतं सङक्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्याप्रवादाभित्रप्रन्धात् ॥ इत्युपसर्गहरस्तोत्र लघुवृत्तिः चन्द्राचार्यकृता समाप्ता ॥
Jain Education International
[ श्रीभद्रबाहु
For Personal & Private Use Only
www.jainelibrary.org