Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 618
________________ स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् । - लघुवृत्तिः । बहिश्च त्रिगुणमायाक्षरेण वेष्टय महेन्द्रमण्डलं चतुरस्रं वज्राङ्कितं ललक्षक्षि इत्यक्षरयुगलक लितं तन्मध्ये चक्र स्थाप्यम् , इदं बृहच्चक्राभिधानं चक्र गुरुपरम्परागतं गुरुमुखाज ज्ञात्वा कुमादिसुरभिद्रव्यैर्भूर्य वा आलिख्य बहिश्चक्रस्य दक्षिणे पार्श्व यक्षप्रतिमाम् , वामे पार्श्वयक्षिणीप्रतिमामालिख्य त्रिसन्ध्यं जात्यादिकुसुमैरभ्यर्च्य शौचरक्षापूर्व सकलं कृत्वा नाशाग्रन्यस्तदृक्द्वन्द्वः सदा ध्यायेत् सर्वसम्पदादि करोति । मूलमन्त्रश्च ध्येयः । स चायम् । ऐं ह्रीश्री क्ली को श्री ख्लौ ख्ली ही नमः । अथवा-ॐ ह्रीं श्री अह्न नमिऊण इत्यादि वा मन्त्रद्वयं जपेत् । ॐ नमो भगवओ अरहओ पासस्स सिज्जउ मे भगवई महाविज्जा, उग्गे उग्गजसे पासे पासे सुपासे पासमालिणी ठः ठः स्वाहा । एआए विज्जाए चउत्थेण साहणं, पासनाहस्स जम्मनक्खत्तं च जोइअव्वं । अत्तरसहस्सजावेण सिज्जइ। तओ एआए जविआए गामाइसु धूयबलिकम्मं कायव्वं । मारिरोगभयं हरिऊण सुइजंपयं करेइ । चंदसेणखमासमणवयणाओ चक्रोत्तीर्णा प्रस्तावात् कथिता ॥ ॥ इति बृहच्चक्रविधिः ॥ प्रथम देवकुलमिदम् ॥ अधुना द्वितीयं चिन्तामणिचक्रनामकमभिधीयते-- गुरूपदेशतः स्वमनीषिकया प्रथमं धरणेन्द्रं धृतातपत्रं पार्श्वनाथप्रभुबिम्ब स्थाप्य अधो ह्रीकारबीजं दत्त्वा बाह्ये चतुर्दलेषु पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत् । तद्बहरिष्टकोणदलेषु आलिख्य ॐ क्यूं ब्रह्मणे नमः । ॐपल्यू धरणेन्द्राय नमः, ॐन्यू नागाय नमः ॐफ्ल्यू पद्मावत्यै नमः, इति दिक्कोणेषु लिखेत् । बाह्ये ही ॐ ह्रः देव ! त्रायस त्रायस ॐ ह्री वी सं यः ३ क्षिप ॐ स्वाहा । ह्रीं क्षौ नमः । इति मन्त्रेण वेष्टयेत् । ततः षोडशदलेषु कमलेषु षोडश स्वरान् संस्थाप्य ततः पुनरपि कमलमष्टदलं कृत्वा दलेषु ॐ नमो अरिहंताणं ह्री नमः इत्यादीनि ॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662