________________
स्वामिप्रणीतम् ]
उपसर्गहरस्तोत्रम् । -
लघुवृत्तिः । बहिश्च त्रिगुणमायाक्षरेण वेष्टय महेन्द्रमण्डलं चतुरस्रं वज्राङ्कितं ललक्षक्षि इत्यक्षरयुगलक लितं तन्मध्ये चक्र स्थाप्यम् , इदं बृहच्चक्राभिधानं चक्र गुरुपरम्परागतं गुरुमुखाज ज्ञात्वा कुमादिसुरभिद्रव्यैर्भूर्य वा आलिख्य बहिश्चक्रस्य दक्षिणे पार्श्व यक्षप्रतिमाम् , वामे पार्श्वयक्षिणीप्रतिमामालिख्य त्रिसन्ध्यं जात्यादिकुसुमैरभ्यर्च्य शौचरक्षापूर्व सकलं कृत्वा नाशाग्रन्यस्तदृक्द्वन्द्वः सदा ध्यायेत् सर्वसम्पदादि करोति । मूलमन्त्रश्च ध्येयः । स चायम् ।
ऐं ह्रीश्री क्ली को श्री ख्लौ ख्ली ही नमः । अथवा-ॐ ह्रीं श्री अह्न नमिऊण इत्यादि वा मन्त्रद्वयं जपेत् ।
ॐ नमो भगवओ अरहओ पासस्स सिज्जउ मे भगवई महाविज्जा, उग्गे उग्गजसे पासे पासे सुपासे पासमालिणी ठः ठः स्वाहा ।
एआए विज्जाए चउत्थेण साहणं, पासनाहस्स जम्मनक्खत्तं च जोइअव्वं । अत्तरसहस्सजावेण सिज्जइ। तओ एआए जविआए गामाइसु धूयबलिकम्मं कायव्वं । मारिरोगभयं हरिऊण सुइजंपयं करेइ । चंदसेणखमासमणवयणाओ चक्रोत्तीर्णा प्रस्तावात् कथिता ॥
॥ इति बृहच्चक्रविधिः ॥ प्रथम देवकुलमिदम् ॥ अधुना द्वितीयं चिन्तामणिचक्रनामकमभिधीयते--
गुरूपदेशतः स्वमनीषिकया प्रथमं धरणेन्द्रं धृतातपत्रं पार्श्वनाथप्रभुबिम्ब स्थाप्य अधो ह्रीकारबीजं दत्त्वा बाह्ये चतुर्दलेषु पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत् । तद्बहरिष्टकोणदलेषु आलिख्य ॐ क्यूं ब्रह्मणे नमः । ॐपल्यू धरणेन्द्राय नमः, ॐन्यू नागाय नमः ॐफ्ल्यू पद्मावत्यै नमः, इति दिक्कोणेषु लिखेत् । बाह्ये ही ॐ ह्रः देव ! त्रायस त्रायस ॐ ह्री वी सं यः ३ क्षिप ॐ स्वाहा । ह्रीं क्षौ नमः । इति मन्त्रेण वेष्टयेत् । ततः षोडशदलेषु कमलेषु षोडश स्वरान् संस्थाप्य ततः पुनरपि कमलमष्टदलं कृत्वा दलेषु ॐ नमो अरिहंताणं ह्री नमः इत्यादीनि ॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org