________________
जैमस्तोत्र सन्दोहे | [ चतुरविजयपद्मोदयेन कुवलयप्रबोधकृत् शान्ता विचित्रमनुदिनं प्रदोषहत् । मूर्तिर्जिनेश्वर ! तव दीप्रभोवती चण्डद्युतेरिव हरते तमो घृणिः ॥ २३ ॥ सद्बोधा निखिलजनप्रहर्षिणीश ! वाणी वर्ण्यनयसुधा प्रवर्षिणी ते । माहात्म्याच्छिवललनीपकर्षिणी नंः शं दिश्यादपरमतैरधर्षणीया ॥ २४ ॥ सवृत्तपुच्छलतिका नयकेशराढ्या दानादिधर्मचतुरङ्घ्रि (मेयशक्तिः । मिथ्यात्वदुर्धर करीन्द्रमदापहारे सिंहोद्वैता विजयते जिन ! भारती ते ||२५|| अमलकमलमालामालिनी ते जिनेंद्र ! त्रिभुवनजनचेतोहारिणी ध्वस्तदोषा ।'
जयति विजितरागद्वेषमोहप्रपश्चा सकलसुखनिदानं मूर्त्तिरुत्फुल्लनेत्रा कामक्रीडासक्तो ऽप्युद्यत्पापव्यापस्ते भक्त्या
Sप्रत्याख्यानो राज्यश्रीभुक् श्रद्धाशाली सच्चेताः । तीर्थेशत्वं नामाऽबध्नात् त्रैलोक्याच्यं सद्विम्बि
सुरपतिर्वैाणिनी कुचरमापहारिकुम्भैः स्नपनमकारि यैरमृतसागराम्बुपूर्णैः ।
१ प्राज्ञैर्मता तभसजगैः प्रभावती ।
२ म्नौ जौ गस्त्रिदशयतिः प्रहर्षिणीयम् । ३ सिंहोद्धता भवति चेत् तभजा जगौ गः । ४ ननमयययुतेयं मालिनी भोगिलोकैः । ५ कामक्रीडा पञ्च स्युर्मा यस्यां वेदत्रिच्छेदा ।
६ नजभजरैः सदा भवति वाणिनी गयुक्तैः ।
Jain Education International
सारो भूपः श्रीसिद्धार्थक्ष्माभुगूवंशाकाशार्क ! ॥ २७ ॥
॥ २६ ॥
For Personal & Private Use Only
www.jainelibrary.org