Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 615
________________ जैनस्तोत्रसन्दोहे | लघुवृत्तिः । तथा हुंकारं नामगर्भं कृत्वा पूर्वोक्तरीत्या शेषं कार्यम् । ૬૮ [ श्रीभद्रबाहु भूतादिनिग्रहकरं यन्त्रं चतुर्थम् ॥ ४ ॥ तथा प्रथमं हुं ततो देवदत्तस्ततः क्षं दत्वा पार्श्वनाथ, हर हर पूर्ववत् ततः वकारेण संवेष्टय बाह्ये षोडशस्वरसंयुतं षोडशदलं पद्मं कृत्वा ततस्त्रिगुणमाया बीजेन वेष्टयेत् । ॥ इतिज्वर निग्रहकरं पञ्चमं यन्त्रम् ॥ ५ ॥ तथा प्रथमं वं ततो नाम हूँ दत्वा बहिरष्टदलेषु ॐपार्श्वनाथाय स्वाहा इति दत्वा शेषं पूर्ववत् कार्यम्, ततस्त्रिगुणमायाबीजेन वेष्टयेत् । इति शाकिनीनिग्रहकरं षष्ठं यन्त्रम् ॥ ६ ॥, तथा हुँकारगर्भ नाम कृत्वा बाह्ये हूँकारेण वेष्टयेत् ततोऽपि ॐ पार्श्वनाथाय स्वाहा इत्यक्षरैर्वेष्टयेत् ततस्त्रिगुणमायाबीजेन वेष्टयेत् ॥ विषमविषनिग्रहकरं यन्त्रं सप्तमम् ॥ ७ ॥ अमीषां सप्तानामपि यन्त्राणां कुङ्कुमगोरोचनाभ्यां भूर्यपत्रे स्वरूपं लिखित्वा कुमारीकर्तितसूत्रेण संवेष्ट्य वामभुजधारणेन जगद्वाल्लभ्यलक्ष्मीवृद्धिभूतादिनिग्रहकर ज्वरशाकिनी निग्रहविषमविषनिग्रहादि यथासङ्ख्यं भवति ॥ ॐ ह्रीं श्री हर हर स्वाहा । प्रथमं दिनत्रयं त्रिसन्ध्यमष्टोत्तरशतं जपेत् पार्श्वनाथप्रभोरग्रे मन्त्रः सिध्यति । सर्वयन्त्रेष्वयमेव पूजामन्त्रः ॥ ॐ ग्यू त्रिशूलमुद्रया प्रां श्रीं मू मौं ग्रः हहा छिन्द छिन्द भिन्द भिन्द विदारय विदारय वम्र्न्यू ब्रां वीं ब्रू ब्रौं ः इहा ताडय ताडय फ्ल्यूँ घ्रां श्रीं घूँ घ्रौघ्रः ग्रंग्रं हुं फुट् इम्यू ह्रां ही हूँ हाँ ह हः हहाः ये ये ज्वल ज्वल प्रज्वल प्रज्वल ॐ नमो भगवते पार्श्वनाथाय चण्डक्रोधाय सप्तपणाविभूषिताय क्षं सुं सम्र्व्यं वज्रासित्रिशूलं धारय इदं भूतं हन हन दह दह पच पच त्रास त्रास खः खः खाहि खाहि मन्त्रराज आज्ञापयति स्वाहा । पार्श्वयक्षमन्त्रः । ु 3 तथा ॐ ग्म्यूँ रर रारा हाहा औँ काँ हाँ क्षी क्ली ब्यूँ द्रां ट्री पार्श्वयक्षिणि ! ज्वल ज्वल प्रज्वल प्रज्वल दह दह पच पच इदं भूतं निर्धाटय धूमा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662