________________
जैनस्तोत्रसन्दोहे |
लघुवृत्तिः ।
तथा हुंकारं नामगर्भं कृत्वा पूर्वोक्तरीत्या शेषं कार्यम् ।
૬૮
[ श्रीभद्रबाहु
भूतादिनिग्रहकरं यन्त्रं चतुर्थम् ॥ ४ ॥
तथा प्रथमं हुं ततो देवदत्तस्ततः क्षं दत्वा पार्श्वनाथ, हर हर पूर्ववत् ततः वकारेण संवेष्टय बाह्ये षोडशस्वरसंयुतं षोडशदलं पद्मं कृत्वा ततस्त्रिगुणमाया बीजेन वेष्टयेत् ।
॥ इतिज्वर निग्रहकरं पञ्चमं यन्त्रम् ॥ ५ ॥ तथा प्रथमं वं ततो नाम हूँ दत्वा बहिरष्टदलेषु ॐपार्श्वनाथाय स्वाहा इति दत्वा शेषं पूर्ववत् कार्यम्, ततस्त्रिगुणमायाबीजेन वेष्टयेत् । इति शाकिनीनिग्रहकरं षष्ठं यन्त्रम् ॥ ६ ॥,
तथा हुँकारगर्भ नाम कृत्वा बाह्ये हूँकारेण वेष्टयेत् ततोऽपि ॐ पार्श्वनाथाय स्वाहा इत्यक्षरैर्वेष्टयेत् ततस्त्रिगुणमायाबीजेन वेष्टयेत् ॥
विषमविषनिग्रहकरं यन्त्रं सप्तमम् ॥ ७ ॥
अमीषां सप्तानामपि यन्त्राणां कुङ्कुमगोरोचनाभ्यां भूर्यपत्रे स्वरूपं लिखित्वा कुमारीकर्तितसूत्रेण संवेष्ट्य वामभुजधारणेन जगद्वाल्लभ्यलक्ष्मीवृद्धिभूतादिनिग्रहकर ज्वरशाकिनी निग्रहविषमविषनिग्रहादि यथासङ्ख्यं भवति ॥
ॐ ह्रीं श्री हर हर स्वाहा । प्रथमं दिनत्रयं त्रिसन्ध्यमष्टोत्तरशतं जपेत् पार्श्वनाथप्रभोरग्रे मन्त्रः सिध्यति । सर्वयन्त्रेष्वयमेव पूजामन्त्रः ॥ ॐ ग्यू त्रिशूलमुद्रया प्रां श्रीं मू मौं ग्रः हहा छिन्द छिन्द भिन्द भिन्द विदारय विदारय वम्र्न्यू ब्रां वीं ब्रू ब्रौं ः इहा ताडय ताडय फ्ल्यूँ घ्रां श्रीं घूँ घ्रौघ्रः ग्रंग्रं हुं फुट् इम्यू ह्रां ही हूँ हाँ ह हः हहाः ये ये ज्वल ज्वल प्रज्वल प्रज्वल ॐ नमो भगवते पार्श्वनाथाय चण्डक्रोधाय सप्तपणाविभूषिताय क्षं सुं सम्र्व्यं वज्रासित्रिशूलं धारय इदं भूतं हन हन दह दह पच पच त्रास त्रास खः खः खाहि खाहि मन्त्रराज आज्ञापयति स्वाहा । पार्श्वयक्षमन्त्रः ।
ु
3
तथा ॐ ग्म्यूँ रर रारा हाहा औँ काँ हाँ क्षी क्ली ब्यूँ द्रां ट्री पार्श्वयक्षिणि ! ज्वल ज्वल प्रज्वल प्रज्वल दह दह पच पच इदं भूतं निर्धाटय धूमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org