________________
स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम् । द्वितीयगाथा
विसहफुलिंगमंतं कंठे धारेइ जो सया मणुओ। तस्स ग्गहरोगमारीदुद्वजरा जंति उवसामं ॥ २ ॥
लघुवृत्तिः । न्धकारिणि ! ज्वलनशिखे ! हुं हुं फुट ३ मातृदूतिकासहिते ! पार्श्वयक्षिणी आज्ञापयति स्वाहा । पार्श्वयक्षिणीमन्त्रः ॥
इति मन्त्रद्वयमुपोषितेन प्रचुरयोगपूर्व साध्य भूततिथौ यावदष्टोत्तरशतं ततः सिद्धयति ॥
___ इति दोषनिग्रहः ॥ तथा फर्ग्य नामगर्भितं लिखिखा बाह्ये हर्म्य इत्यक्षरेण सर्वतो वेष्टयेत् ततो बहिः षोडशस्वरर्वेष्टयेत् , तद्वहिरष्टसु दलेषु क्य॑ म्यूँ हम्यं वयं क्ष्च्यू झh पल्यू कम्य इत्यक्षराणि देयानि । पुनरपि बहिरष्टपत्रेषु ब्रह्माणी, कुमारी, इन्द्राणी, माहेश्वरी, वैष्णवी, वाराही, चामुण्डी गणपतिनामानि प्रणवपूर्वाणि नमोऽन्तानि न्यस्यानि । तथा बाह्येषु च पूर्वोक्तयक्षयक्षिणीमन्त्राभ्यां वेष्टयेत् । तदुपरि ककारादिहपर्यन्तमातृकावणेवेष्टयेत् तद्वाद्ये मायाबीजेन त्रिधा वेष्टयेत् ।
इत्येवं यन्त्रम् । ___ इदं यन्त्रं कुङ्कमगोरोचनया लिखितं ॐ क्रौ ह्री क्षी क्ली ब्लू द्रा द्रों ज्वालामालिनी नमः ॥ इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजयेत् । सर्वविषमविषक्षुद्रोपद्रवनिर्नाशं विधत्ते ॥
॥ इति प्रथमगाथामन्त्रयन्त्राणि ॥
‘विसहरफुल्लिंग०' इत्यादि ।
यान्ति उपशामम् । के ? प्रहरोगमारीदुष्टज्वरादयः । यः. किम् ? यो विषधरफुलिङ्गमन्त्रं कण्ठे धारयति । सदा मनुजस्तस्य इत्यक्षरार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org