________________
www
~
~
m
सूरिविरचितम् ] अजितशान्तिजिनस्तवनम् (२०१) कासश्वासाङ्गहासादशननखमुखाक्षिक्षयग्रन्थिशोषा
तीसारश्लेष्मापित्तज्वरपवनकटीकण्ठविष्टाग्रहाश्च । ज्वालावालेयलूताश्रवणजठरजाऽपानकुष्टाङ्गदाहा
न स्युस्तस्यामया योऽजितमतिविनयान्नौति शान्तिं च भक्त्या।। तृष्णोष्णे न पयो न मारिरपि न द्वीपी न दन्ती च नो
सिंहो न ज्वलनो न पन्नगभवा भीतिर्न भूतास्तु न । शाकिन्यो न विनायका न तु विषं नारातयो नाजयो
न क्षेत्राधिपगोत्रपाः प्रतिभयं कुवन्ति तोस्तौति यः ॥८॥ यजन्मस्नात्रकृत्यक्षणमिलदमरश्रेणिराजैः सहर्ष
कुम्भैः सच्छातकुम्भैरमृतघृतपयःपूरपूर्णैरपूर्णम् । स्वर्णाद्रौ कर्ममुद्राभिदभिमतपदप्राप्तुमेवाप्तकामैः स्नात्रं चित्रं पवित्रं निजनिजपरिषत्सङ्गतैः संव्यधायि ॥९॥ स्नानं विधाय विधिना सुकृतार्थता नः
स्वर्गाधिपत्यपदवी सुरता च नीताः । इत्थं प्रमोदभरनिर्भरभाज्यमान
गात्रा मुदा ननृतुरिन्द्रगणाः सदाराः ॥ १० ॥ शुचिसमयगमुत्थस्थूलकालाम्बुदाली
स्तनितमधरयन्तो ध्वानतः किञ्चिदुच्चैः। मदमलिनकपोलालीनमत्तालिमाल
"द्विरदपतितुरङ्गकाणमेके च चक्रुः ॥ ११ ॥ उत्फुल्ललोचनलसल्लघुलास्यलीला
सस्मेरसस्मरमुखप्रजिताब्जभासः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org