________________
त्वर्यताम् ! !
त्वर्यताम्
[१]
श्रीभैरवपद्मावती कल्पः ।
( ४०७ )
अपूर्वी लाभः ।
सर्वेषां जैनसाहित्य प्रियाणां मन्त्रयन्त्रादिगवेषिणां तु विशेषेणोपयोगी श्रीबिन्दुषेणसन्दृब्ध विवरणोपेतो दशाधिकारविभूषितो यन्त्राणां पञ्चविंशत्या समलङ्कृतः श्रीमल्लिषेणविरचितः श्री भैरवपद्मावतीकल्पो मुद्राप्यतेऽधुनास्माभिः ।
अस्याधिकारास्त्वेम् —
१ साधकलक्षणम् ।
२ सकलीकरणक्रिया मन्त्राणि च ।
३ देव्यर्चनाक्रमः – अत्र हि सप्रसङ्ग मन्त्राणां सिद्धसाध्य - मुसिद्ध - शत्रुभेदचतुष्टयं विस्तरेण व्यावर्णितमास्ते ।
४ यन्त्राधिकारः - इह १ जगद्वशीकरण २ आकर्षण ३ मारण ४ विद्वेषण ५ स्तम्भन ६ मोहन ७ उच्चाटण ८ विद्वेषण९ वशीकरण १० सर्वोपद्रवहारिरक्षा ११ भेदन १२ दुष्ट निग्रह - करणसज्ञितानि द्वादश यन्त्राणि यथाविधि सचित्रं प्रदर्शितानि
विद्यन्ते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org