________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
1
श्रीवर्द्धमान परि०
श्रीवर्द्धमान ! भगवान् ० श्रीवर्द्धमानमनघं ० (अ. ९) श्रीवर्द्धमानः सुरव० श्रीवर्द्धमानशिष्याग्रणि० श्रीवर्द्धमानं ह्यभि श्रीवर्द्धमानाजित०
श्रीवर्द्धमानाप्त०
श्रीवसुभूतितनूजं • श्रीवामेयं विधु० श्रीविजयदेवसूरीश • श्रीविमल गिरेस्तीर्था • श्रीवीतराग! विगत ०
श्रीवीतराग ! भगवन् ! श्रीशतेश्वरपुरवर • श्रीशत्रुञ्जयमुख्यतीर्थ • श्रीशत्रुञ्जयशैलभासुर० श्रीशत्रुजयशैलराज•
वर्द्धमान जिनस्तवनम्
"
सुरासुरविज्ञप्तिरूपवीरस्तवः वर्द्धमान जिनस्तवनम् गौतमस्वामिस्तुतिः (सावचूरिः) महावीरस्तवनम् (छत्रबद्ध) षट्सन्धाना स्तुतिः (सटीका )
वर्द्धमानजिनस्तुतिः
चतुर्विंशतिजिन स्तवनम् पार्श्वनाथस्तवनम्
विजयप्रभसूरिस्वाध्यायः
१३ जिनप्रभसूरिः रविसागरः
११
९ सोमसुन्दरसूरिः
९
जिनप्रभसूरिः
निर्नामका
धर्मसुन्दरः
विजयदानसूरिशिष्यः
१०
१५
१
१
निर्नामका
ब्रह्मर्षिः
११
१३ लक्ष्मीसागरसूरिः
७
यशोवि०
भारती
गिरनारकल्पः
२३
९
सोमप्रभाचार्यः
साधारण जिनस्तव: ( यमक्रमयः) पुद्गलसंख्या (साधारण जिन ) स्तवनम् ११. निर्नामकम् पार्श्वजिनस्तवनम् (सटी कं)
१०
शत्रुञ्जयादितीर्थस्तुतिः
शत्रुञ्जयस्तवनम्
पुण्डरीकगणधरस्तवनम्
पार्श्वचन्द्रः
निर्नामका
४
२१
भुवनसुन्दरसूरिः
११ लक्ष्मीसागरसूरिः
२३.
१४
३.६
२२
१४
१४
१२
१०
१४
२
१४
३६
१०.
१९
१४
३६.
५०
जैनस्तोत्रसन्दोहे |