________________
Jain Education International
न
५ हेमविजयः
srx »
४ निर्नामका
२८ १२
For Personal & Private Use Only
प. ७१ प३हास्याय० (हे. २३) पार्श्वजिनस्तवनम् पङ्क्तिर्नराणां (, २२) नेमिजिनस्तवनम् पञ्चम्यां भुवि०
पर्युषणास्तुतिः पञ्चानन्तकसुप्रपञ्च०
पञ्चमीस्तुतिः पटिष्ठाष्टकर्मद्वि०
वीरस्तुतिः पट्टाभ्यासादरैः (वी. १२) द्वादशः प्रकाशः पढमो नरेसराणं
चतुर्विंशतिजिनस्तवः पद्मप्रभेश ! तव० (ऐ. ६) पद्मप्रभस्तुतिः पणयजणकप्पवल्लिं
पञ्चकल्याणकमयं मल्लिजिनस्तवनम् पदे श्रीसिद्धचक्रस्य.
पञ्चमपदस्तुतिः पथि मथितदुरन्त०
सम्भवजिनस्तुतिः पद्मप्रभो जिन० (क. स्तु. ६) पद्मप्रभस्तुतिः पद्मप्रभः प्रतिदिनं
पद्मप्रभस्तुतिः पद्मरागप्रभः पद्म० (ऋ. चै. ६) पद्मप्रभचैत्यवन्दनम् पद्मा दुरापा तव० (हा. ३) हारावलीतृतीयस्तवः पद्मा सुकुक्षि० (क. स्तु. २०) मुनिसुव्रतस्तुतिः पयोजपाणिं वृषभं (हे. १) ऋषभजिनस्तवनम्
४ गुणसागरः ८ हेमचन्द्राचार्यः २६ २७ निर्नामकम् १३
४ यशोवि. १८ निर्नामकम् १४ ४ निर्नामका १८ ४ ,
२८ ४ कल्याणसागरसूरिः १८ ४ निर्नामका ९ ऋषिवर्धनः १८ १४ जयतिलकसूरिः ३५: है ४ कल्याणसागरसूरिः १८. है ५ हेमविजयः .. १२ १ .
जैनस्तोत्रसन्दोहे।
www.jainelibrary.org