________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
आनन्दं यः परं प्राप०+ (जि० स्तो०२०) साधारणजिनस्तोत्रम्
आनन्दसुन्दर •
आनन्दानम्र ०
चतुर्विंशतिजिनस्तवनम् ऋषभजिनस्तुतिः साधारणजिनस्तुतिः सटीका
आम्बारायण सेलडी ० x आराधयन्तु भविका ०
पञ्चमीस्तुतिः
आराध्य श्रीजिना ०
नन्दीश्वरकल्पः
आर्तनामोदरे
आस्ते समस्त •
इक्ष्वाकुवंशोद्भव •
इन्द्रेभाश्व० इन्द्रोपेन्द्र पुनर्नवा
ईसादिसुरासुर •
उत्कृष्टकाले विजयेष्व०
कलिकुण्डपार्श्वस्तवनम्
जिनद्वात्रिंशिका ( उपमाभिः)
इ ३
सेरीस मण्डनलोडनपार्श्वस्तवनम् जिनस्तवः (हरिशब्दार्थगर्भित )
नेमिजिनस्तवनम्
ई १
श्रुतज्ञाननमस्कारः
उ८
सहस्रकूटस्तोत्रम्
+ जिनस्तोत्ररत्न कोषे x भोज्यादिनामगर्भिता ।
३६ २९
४ निर्नामका.
१२ साधुराजगणिः
४ निर्नामका
४८
१०
३२
७
मुनिसुन्दरसूरिः निर्नामकम्
४
जिनप्रभसूरिः
वादिदेवसूरिः
रामचन्द्रसूरिः
पार्श्वचन्द्रसूरिः विशालराज्जः
१०
५ निर्नामकम्
निर्नामकम्
३७
१२
१२
३६
१८
२२
१३
१३
१०
१४
२८
२७
जैनस्तोत्र सन्दोहे |