________________
Jain Education International
For Personal & Private Use Only
जयश्रीसर्वसिद्धार्थ. .. श्रीवीरस्तवनम्
९ धर्मघोषसूरिः जयश्रीसङ्गिनः पृथ्व्यां (जि. स्तो. ४) सोपारक-ऋषभदेवस्तोत्रम् २५ मुनिसुन्दरसूरिः
जयश्रीः संश्रयेद्० (, १३) फलवर्द्धिपार्श्वस्तोत्रम् २४ , - जय श्रीस्तम्भनाधीश०( , ८) स्तम्भनपार्श्वस्तोत्रम् २५ ,
जय सुर असुर (मंत्रादिगर्भितः) देउलवाडा० युगादिजिनस्तवः २५ शुभसुन्दरः जयाजितजिनाधीशः ( ऋ. चै. २) अजितजिनचैत्यवन्दनम् ९ ऋषिवर्द्धनः जसु सासणदेवि० (मन्त्रादिगर्भितम्) स्तम्भनपार्श्वस्तवनम् ३६ अभयदेवसूरिः
(पूर्णकलशकृतवृत्तियुतम्) जस्सासी चवणं०
चतुर्विंशतिजिनस्तवनम्
२८ धर्मनिधानः जातनृपमुत्थितानल.
ऋषभजिनस्तवनम् ८ रामचन्द्रसूरिः जिनं निरस्तवृजिनं
साधारणजिनस्तवनम् ७ सोमसुन्दरसूरिः जिनर्षभ! प्रीणित०
चतुर्विंशतिजिनस्तवनम् ११ , जिनपतिरमलोऽयं० (क. स्तु. १०) शीतलजिनस्तुतिः
४ कल्याणसा
१८ जिनपते ! द्रुतमिन्द्रिय०
सर्वजिनस्तवः
९ निर्नामकम् १०/१३ जिनं प्रणौमीह (क.१२)
वासुपूज्यस्तुतिः
४ कल्याणसागरसूरिः १८ जिनमुनिसुव्रतः० ( शो. २०) मुनिसुव्रतजिनस्तुतिः ४ शोभनमुनिः ३।२३।२८।३१।३२ जिनं यशः प्रतापास्त. चतुर्विंशतिजिनस्तवनम् ३९ धर्मघोषसूरिः
१३ जिनराजमहं मरुदेवि०
ऋषभदेवस्तवः
२३ लक्ष्मीकल्लोलः
अकाराद्यनुक्रमः।
२४
www.jainelibrary.org