________________
Jain Education International
२८
.
mr
W
r
2
"
For Personal & Private Use Only
अमृतममस० (शी. चै. १०) शीतलजिनचैत्यवंदनम् ५ शीलरत्नसूरिः अम्भोधिवीचिचय.
घोघामण्डनपार्श्वजिनस्तवः १६ ज्ञानसागरसूरिः अरस्य प्रव्रज्या० एकादशीस्तुतिः
४ जिनचन्द्रः (?) अरिहाण नमो पूअं
नवकारस्तवनम् ( अर्हणास्तोत्रम् ) ३७ निर्नामकम् । अर्बुदगिरिवरभूषण+ ( अ० ४ ) अर्बुदमण्डनऋषभस्तवनम् ९ सोमसुन्दरसूरिः अर्बुदादौ युगधीशं ऋषभजिनस्तवनम्
५ निर्नामकम् अर्हस्त्रभृतिपदानां०
नवपदस्तवनम् (गेयमय) १५ चन्द्रसूरिः अर्हते देवदेवाय (सा. ४) . साधारणजिनस्तवः
१६ रामचन्द्रसूरिः अईस्तनोतु स श्रेयः नन्दीस्तुतिः सटीका
४ गुणसौभाग्यगणिः अहन्नामापि कर्णाभ्यां
अर्हन्नामसहस्रसमुच्चयः
११७ हेमचन्द्राचार्यः । अल्लालाहि तुराहं
ऋषभजिनस्तवनम् (पारसी) ११ जिनप्रभसूरिः अशरणशरण. (केवलाक्षरमय) नमस्कारचतुष्टयम्
४ निर्नामकम् असमशमनिवास
श्रीमहावीरस्तवनम्
२५ जिनप्रभसूरिः अस्याभूद् व्रतघाति० *(ऐ. १६) शान्तिजिनस्तुतिः
४ यशोवि. अस्तु श्रीनाभि०(१० दिगपालश्लेषः) ऋषभजिनस्तवनम्
११ जिनप्रभसूरिः
आ २६ आदिजिनं वन्दे गुण
आदिजिनस्तवनम् $शीलरत्नकतचैत्यवंदमचर्विंशतिकायाम् । + अस्मच्छब्दनवस्तव्याम् । * ऐन्द्रस्तुतौ।
- ० mm mm
M -
जैनस्तोत्रसन्दोहे।
-
-
१२-२४
६ यशोवि.
www.jainelibrary.org