________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
क - परिशिष्टम् । अद्यावधि प्रसिद्धिमागतानां स्तुतिस्तोत्रादीनां अकाराद्यनुक्रमः ।
प्रतीकम्
अकम्पसम्पल्लवली ० A ( द्वा०३) अगम्यमध्यात्मविदा ० अजारपार्श्व स्तुति• अजिअं जियसव्वभयं अठ्ठावीसवियपं
अतिरसहरिसरसेण
अतिविपुलकृपा • B (नि. स्तु. २३)
अद्याभवत् सफलता • अधियदुपनमन्तो.
A द्वात्रिंशिकात्रय्याम् ।
TANKSTEL CORE
अ ३९
स्तोत्राभिधानम् महावीर जिन स्तुतिद्वात्रिंशिका अयोगव्यवच्छेदद्वात्रिशिका
अजारपार्श्वस्तवनम्
अजितशान्तिस्तवनम्
ज्ञानस्तोत्रम्
सीमन्धरजिनस्तवनम् (अप. )
पार्श्वजिनस्तुतिः
B
अद्याष्टकम् फलवद्विपार्श्वस्तवः
पद्यसंख्या
कर्तृनाम
३२ जयशेखरसूरिः श्रीहेमचन्द्राचार्यः
३२
५ पद्मसागरः
४०
६
३१
૪
१०
१२
निर्नामक स्तुतिचतुर्विंशतिकायाम् ।
नन्दित्रेणमुनिः
निर्नामकम् मेरुनन्दनोपाध्यायः
निर्नामका
निर्नामकम्
जिनप्रभसूरिः
१६
१२
१३
१८
२५
80
जैनस्तोत्रसन्दोहे