________________
प्रस्तावना ।
(८५)
कृतेऽपि यथाशक्ति प्रयत्ने नेतरत् किञ्चिदैतिह्यवृत्तान्तं नापरास्य च कृतिश्चकार मे नयनसाफल्यम् ।
( ३९ ) श्रीपार्श्व चन्द्रसूरिः । नागपुरीयतपागच्छात् सं. १५७२ वर्षे पार्श्वचन्द्रमतप्रवर्तकः साधुरत्नरिवर्यशिष्योऽयमाचार्यः ।
प्राग्वाटज्ञातीयवेल्हगसिंहभार्याविमलादेकुक्षौ सं. १५३७ वर्षे हम्मीर पुरेऽस्य जन्म, सं. १५४६ वर्षे दीक्षा, सं. १५५४ वर्षे उपाध्यायम्, सं. १५६५ वर्षे सूरिपदम्, सं. १५९९ वर्षे युगप्रधानपदम्, सं. १६६२ वर्षे मार्गशीर्षशुक्लतृतीयायां जोधपुरे ( मरुस्थले ) स्वर्गवासः ।
pustअन एण्टीक्वेरी ग्रन्थस्य रवीस्ताब्द ( १८९४ ) स्य अके मुद्रितपायचंद गच्छपट्टावल्यनुसारेणाऽस्य वंशवृक्षस्त्वेवम्
पूर्णचन्द्रसूरिः
हेमहंससूरिः
लक्ष्मीनिवास सूरिः
पुण्यरत्नसूरिः
साधुरत्नसूरिः
पार्श्व चन्द्रसूरिः अस्य पट्टप्रभावकेण श्रीविनयदेवसूरिणा ( ब्रह्मर्षिणा )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org