SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । (८५) कृतेऽपि यथाशक्ति प्रयत्ने नेतरत् किञ्चिदैतिह्यवृत्तान्तं नापरास्य च कृतिश्चकार मे नयनसाफल्यम् । ( ३९ ) श्रीपार्श्व चन्द्रसूरिः । नागपुरीयतपागच्छात् सं. १५७२ वर्षे पार्श्वचन्द्रमतप्रवर्तकः साधुरत्नरिवर्यशिष्योऽयमाचार्यः । प्राग्वाटज्ञातीयवेल्हगसिंहभार्याविमलादेकुक्षौ सं. १५३७ वर्षे हम्मीर पुरेऽस्य जन्म, सं. १५४६ वर्षे दीक्षा, सं. १५५४ वर्षे उपाध्यायम्, सं. १५६५ वर्षे सूरिपदम्, सं. १५९९ वर्षे युगप्रधानपदम्, सं. १६६२ वर्षे मार्गशीर्षशुक्लतृतीयायां जोधपुरे ( मरुस्थले ) स्वर्गवासः । pustअन एण्टीक्वेरी ग्रन्थस्य रवीस्ताब्द ( १८९४ ) स्य अके मुद्रितपायचंद गच्छपट्टावल्यनुसारेणाऽस्य वंशवृक्षस्त्वेवम् पूर्णचन्द्रसूरिः हेमहंससूरिः लक्ष्मीनिवास सूरिः पुण्यरत्नसूरिः साधुरत्नसूरिः पार्श्व चन्द्रसूरिः अस्य पट्टप्रभावकेण श्रीविनयदेवसूरिणा ( ब्रह्मर्षिणा ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy